________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४३]/गाथा ||८१...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [४३]
|क्त्वावाप्तौ ततः प्रथमपाठतो बा सादि पुनर्मिथ्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वासादिसपर्षसुरलोकगमनसम्भवतो वा पिस्मृतिमुपागते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं, बहून् पुरुषान्
वसिताब
|धिकार | कालप्रयवर्तिनः पुनः प्रतीत्यानाद्यपर्यवसितं, सन्तानेन प्रवृत्तत्वात् , कालवत् , तथा क्षेत्रतो 'ण'मिति वाक्यालकारे |
सू.४३ पञ्च भरतानि पश्चरवतानि प्रतीत्य सादिसपर्यवसानं, कथं ?, उच्यते, तेषु क्षेत्रेष्ववसर्पिण्यां सुषमदुष्पमापर्यवसाने उत्सपिण्यां तु दुष्पमसुषमानारम्भे तीर्थकरधर्मसकानां प्रथमतयोत्पत्तेः सादि, एकान्तदुष्पमादौ च काले तदभावात् सपर्यवसितं, तथा महाविदेहान् प्रतीत्यानाद्यपर्यवसितं, तत्र प्रवाहापेक्षया तीर्थकारादीनामव्यवच्छेदात् , तथा कालतो 'ण'मिति वाक्यालकारे, अवसर्पिणीमुत्सपिणी च प्रतीय सादिसपर्यवसितं, तथाहि-अवसर्पिण्यां तिसृष्वेव समायु सुपमदुष्पमादुष्पमसुपमादुष्पमारूपासूत्सर्पिण्यां तु द्वयोः समयोः दुष्पमसुषमासुषमदुष्षमारूपयोभवति, न परतः, ततः सादिसपर्यवसितं, अत्र चोत्सर्पिण्यवसर्पिणीखरूपज्ञापनार्थ कालचक्रं विंशतिसागरोपमकोटाकोटीप्रमाणं विनयजनानुग्रहार्थं यथा मूलवृत्तिकृता दर्शितं तथा वयमपि दर्शयामः-"चत्तारि सागरोवमकोडिकोडीउ संतईए उ । एमंतसुस्समा खलु जिणेहिँ सबेहिं निहिट्ठा ॥१॥ तीए पुरिसाणमाऊ तिन्नि य पलियाई तह पमाणं च । तिन्नेव गाउपाइं आइएँ भणति समय ॥२॥ उपभोगपरीभोगा जम्मंतरसुकयवीयजाया उदा१२
चतनः सागरोपमकोटीकोन्यः सख्या तु । एकान्तसुषमा सल जिनैः सवैनिर्दिष्टा ॥१॥ तस्यां पुरुषाणामापुत्रीणि च पस्योपमानि तथा प्रमाण च । श्रीण्येव गम्यूतानि मादी भणन्ति समनवाः॥३॥ उपभोगपरीभोया जन्मान्तरमुक्तीजजातास्तु ।
SCORCE
दीप अनुक्रम [१३६]
wwellularul
~402~