________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्तिः)
.............. मूलं [४३/गाथा ||८१...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
श्रीमलयगिरीया नन्दीवृतिः
सूत्राक [४३]
॥१९५।।
इयं अपज्जवसियं(च), सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणिों पजवक्खरं निप्फ
सादिसपर्यजइ, सव्वजीवाणंपि अ णं अक्खरस्स अणंतभागो निचुम्घाडिओ, जइ पुण सोऽवि आवरिजा
| वसिताथ
धिकार तेणं जीवो अजीवत्तं पाविजा,-'सुझुवि मेहसमुदए होइ पभा चंदसूराणं । से तं साइअं सपजवसिअं, सेत्तं अणाइयं अपजवसि (सू. ४३)
अथ किं तत्सादिसपर्यवसितमनादि अपर्यवसितं च ?, तत्र सहादिना वर्तते इति सादि, तथा पर्यवसानं पर्यवसितं, | भावे क्तप्रत्ययः,सह पर्यवसितेन वर्त्तते इति सपर्यवसितं,आदिरहितमनादि, न पर्ययसितमपर्यवसितं, आचार्य आहूइत्येतहादशाङ्गं गणिपिटकं 'पोच्छित्तिनयट्टयाए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नयो व्यवच्छित्तिनयः, पर्यायास्तूिकनय इत्यर्थः, तस्यार्थी व्यवच्छित्तिनयार्थः, पर्याय इत्यर्थः, तस्य भावो व्यवच्छित्तिनयार्थता तया, पर्यायापेक्षयेत्पथे, किमित्याह-सादिसपर्यवसितं नारकादिभवपरिणत्यपेक्षया जीव इव, 'अच्छित्तिनयट्ठयाए'त्ति अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयस्तस्यार्थोऽव्यवच्छित्तिनयार्थो, द्रध्यमित्यर्थः, तद्भावस्तत्ता तया, द्रव्यापेक्षया
इत्यर्थः, किमित्याह-अनादिअपर्यवसितं त्रिकालावस्थायित्वाजीववद, अधिकृतमेवार्थ द्रव्यक्षेत्रादिचतुष्टयमधिकृत्य ॥१९५।। ट्रा प्रतिपादयति-तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विध प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र
द्रव्यतो ''मिति वाक्यालङ्कारे सम्यक्श्रुतमेकं पुरुषं प्रतीत्य सादिसपर्यवसितं, कथमिति चेत् ? उच्यते, सम्य-18|२५
दीप अनुक्रम [१३६]
For P
LOW
~ 401~