________________
आगम
(४४)
प्रत
सूत्रांक
[४२]
दीप
अनुक्रम [१३५]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४२]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
नानि त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्त्वहेतुत्वाद्वेदादीन्यपि शास्त्राणि केषाञ्चिन्मिथ्याह- २ सादिसपर्यष्टीनामपि सम्यक् श्रुतं । 'सेत्त' मित्यादि, तदेतन्मिथ्याश्रुतं ॥
वसिताद्य
घिकारः
सू.
से किं तं साइअं सपज्जवसिअं अणाइअं अपज्जवसिअं च ?, इच्चेइयं दुवालसँगं गणिपिडगं बुच्छित्तिनयट्टयाए साइअं सपज्जवसिअं, अवच्छित्तिनयट्टयाए अणाइअं अपज्जवसिअं, तं समासओ चउव्विहं पण्णत्तं, तंजहा- दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सम्मसु एवं पुरिसं पडुच्च साइअं सपज्जवसिअं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसिअं, खेत्तओ णं पंच भरहाई पंचेरवयाई पडुच्च साइअं सपज्जवसिअं, पंच महाविदेहाई पच अणाइयं अपज्जवसिअं, कालओ णं उस्सप्पिणिं ओसप्पिणिं च पडुच्च साइअं सपज्जवसिअं, नोउस्सप्पिणिं नोओसप्पिणि च पडुच्च अणाइयं अपज्जवसिअं, भावओ णं जे जया जिणपन्नत्ता भावा आघविजंति पण्णविजंति परुविज्जंति दंसिजंति निदंसिजंति उवदंसिजंति तया (ते) भावे पडुच्च साइअं सपज्जवसिअं, खाओवसमिअं पुण भावं पडुञ्च्च अणाइअं अपज्जवसिअं | अहवा भवसिद्धियस्स सुयं साइयं सपजवसिअं च अभवसिद्धियस्त सुयं अणा
Education International
श्रुतस्य सादि-अनादि तथा अपर्यवसित सपर्यवसितत्वम्
For Parts Only
~ 400~
५
१०
१२