________________
आगम
(४४)
प्रत
सूत्रांक
[४२]
दीप
अनुक्रम
[१३५]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४२]/गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृतिः
॥ १९४ ॥
लोकेऽधना उच्यन्ते एवं सम्यग्दृष्टयोऽप्यल्पज्ञानभावादज्ञानिका उच्यन्ते तत आह- मिध्यादृष्टिभिः किंवि० १-'खच्छन्दबुद्धिमतिविकल्पितं तत्रावग्रहेहे तु बुद्धिः, अपायधारणे मतिः खच्छन्देन - खाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानुसारमन्तरेणेत्यर्थः, बुद्धिमतिभ्यां विकल्पितं खच्छन्दबुद्धिमतिविकल्पितं, खबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथाभारतमित्यादि यावचत्तारि वेया संगोवंगा' भारतादयश्च ग्रन्था लोके प्रसिद्धास्ततो लोकत एव तेषां स्वरूपमवगन्तव्यं, ते च स्वरूपतो यथावस्थितवस्त्वभिधान विकलतया मिथ्याश्रुतमवसेयाः, एतेऽपि च स्वामिसम्बन्धचिन्तायां | भाज्याः, तथा चाह-'एयाई' इत्यादि, एतानि - भारतादीनि शास्त्राणि मिथ्यादृटेर्मिध्यात्वपरिगृहीतानि भवन्ति ततो विपरीताभिनिवेशवृद्धिहेतुत्वान्मध्याश्रुतं एतान्येव च भारतादीनि शास्त्राणि सम्यगुष्टेः सम्यक्त्वपरिगृहीतानि भवन्ति, सम्यक्त्वेन - यथावस्थिताऽसारतापरिभावनरूपेण परिगृहीतानि, तस्य सम्यक्क्षुतं, तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात्, 'अहवे'त्यादि, अथवा मिध्यादृष्टेरपि सतः कस्यचिदेतानि भारतादीनि शास्त्राणि सम्यक्क्षुतं, शिष्य आह कस्मात् ?, आचार्य आह- सम्यक्त्वहेतुत्वात्, सम्यक्त्व हेतुत्वमेव भावयति यस्मात्ते मिध्यादृश्यः तैरेव समयैः सिद्धान्तैर्वेदादिभिः पूर्वापरविरोधेन यथा रागादिपरीतः पुरुषस्तावन्नातीन्द्रियमर्थमवबुध्यते रागादिपरीतत्वाद् अस्मादृशवद, वेदेषु चातीन्द्रियाः प्रायोऽर्था व्यावर्ण्यन्ते अतीन्द्रियार्थदर्शी च वीतरागः सर्वज्ञो नाभ्युपगम्यते ततः कथं वेदार्थप्रतीतिरित्येवमादिलक्षणेन नोदिताः सन्तः केचन विवेकिनः सत्या (लक्या) दय इव स्वपक्षदृष्टी:- स्वदर्श -
For Parts Only
~399~
मिथ्याधुताधिकारः सू. ४२
२०
॥१९४॥
२५