________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४१]/गाथा ||८१...|| ....... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सू.४२
सुत्राक
पश्चानुपूर्व्या परं-भिन्नेषु दशसु पूर्वेषु भजना-विकल्पना, कदाचित् सम्यश्रुतं कदाचिन्मिथ्याश्रुतमित्यर्थः, इयमत्र मिथ्याधु
ताधिकार |भावना-सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यक्श्रुतं, यथावस्थितार्थतया तस्य सम्यक् परिणमनात्, मिथ्यादृ-18 टेस्तु मिथ्याश्रुतं, विपरीतार्थतया तस्य परिणमनात् , 'सेत्त'मित्यादि, तदेतत्सम्यक्श्रुतम् ।
से किं तं मिच्छासुअं?, २ जे इमं अण्णाणिएहि मिच्छादिद्विएहिं सच्छंदबुद्धिमइविगप्पि, तंजहा-भारहं रामायणं भीमासुरुक्खं कोडिल्लयं सगडभद्दिआओ खोड (घोडग) मुहं कप्पासि नागसुहम कणगसत्तरी वइसेसिअंबुद्धवयणं तेरासि काविलिअं लोगाययं सटितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणि-सउणरुअं नाडयाई, अहवा बावत्तरि कलाओ चत्तारि अ वेआ संगोवंगा, एआइं मिच्छदिहिस्स मिच्छत्तपरिग्गहिआई मिच्छासुअं, एयाई चेव सम्मदिट्ठिस्स सम्मत्तपरिग्गहिआई सम्मसुअं, अहवा मिच्छदिट्टिस्सवि एयाइं चेव सम्मसुअं, कम्हा?, सम्मत्तहेउत्तणओ, जम्हा ते मिच्छदिट्रिआ तेहिं चेव समएहिं चोइआ समाणा केइ सपक्खदिट्रीओ चयंति, से तं मिच्छासुअं (सू०४२) 'से किं त'मित्यादि, अथ किं तन्मिथ्याश्रुतं ?, आचार्य आह-मिथ्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पधना १२
*SANSARANORMA
दीप
अनुक्रम [१३४]
CAUSE
miumurary.org
~398~