________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४१/गाथा ||८१...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४१]
श्रीमलय- पिटकं, अथवा गणिशब्दः परिच्छेदवचनोऽ(प्य)स्ति, तथा चोक्तम्-"आयामि अहीए नाओ होइ समणधम्मो सम्यक गिरीया उ । तम्हा आयारधरो भन्नइ पढमं गणिहाणं ॥१॥" ततश्च गणीनां पिटकं गणिपिटकं परिच्छेदसमूह इत्यर्थः,
श्रुताधिनन्दीवृत्ति है
कार: तद्यथा-'आयारो' इत्यादि पाठसिद्धं यावत् दृष्टिवादः, अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽर्हत्प्रणीतत्वात्परमार्थतो ॥१९३।। द्वादशाङ्गातिरिक्तार्थाभावाच्च द्वादशाङ्गग्रहणेन गृहीतं द्रष्टव्यं, इदं च द्वादशाङ्गादि सर्वमेव द्रव्यास्तिकनयमतापेक्षया
तदभिधेयपञ्चास्तिकायभावयन्नित्यं खाम्यसम्बन्धचिन्तायां च खरूपेण चिन्त्यमानं सम्यकश्रुतं स्वामिसम्बन्धचिन्तायां तु सम्यग्रष्टेः सम्यकश्रुतं मिथ्यारष्टेमिथ्याश्रुतं, एतदेव श्रुतं परिमाणतो व्यक्तं दर्शयति-इत्येतद् द्वादशाई गणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलमपि सामायिकादि बिन्दुसारपर्यवसानं नियमात् सम्यक्श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सवें सम्यक्धुतं तावद्वक्तव्यं यावदभिन्नदशपूर्विणः-सम्पूर्णदशपूर्वधरस्य, सम्पूर्णदशपूर्वधरत्वादिकं हि नियमतः सम्यग्दृष्टेरेव, न मिथ्यादृष्टेः, तथास्वाभाव्यात् , तथाहि-यथा अभन्यो ग्रन्थिदेशमुपागतोऽपि तथाखभाव
त्वात् न ग्रन्थिभेदमाधातुमलम् , एवं मिध्याष्टिरपि श्रुतमवगाहमानः प्रकर्षतोऽपि तावदवगाहते यावत्किञ्चिन्यूदानानि दश पूर्वाणि भवन्ति, परिपूर्णानि तु तानि नावगाटुं शक्नोति, तथाखभावत्वादिति, 'तेण परं भन्नइ भयणा' ४ ॥१९३॥ अत्र 'तेणेति 'व्यत्ययोऽप्यासामिति प्राकृतलक्षणवशात्पञ्चम्यर्थे तृतीया, ततोऽयमर्थः-ततः सम्पूर्णदशपूर्वधरत्वात् दा२४ १ आचारेऽधीते गमाती भवति भ्रमणधर्मस्तु । तस्मादाचारधरौ भन्यते प्रथमं गणिस्थानम् ॥१॥
RSCROSSSSSROOR
दीप अनुक्रम [१३४]
SAREarathi
~397~