________________
आगम
(४४)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम
[ ७५ ]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१४]/गाथा ||५५...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ९६ ॥
त्यवधिः,
सू. १४
से किं तं पडिवाइओहिनाणं ?, पडिवाइओहिनाणं जहण्णेणं अंगुलस्स असंखिजयभागं वा सं- ॐ युतिपाखिज्जभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जुयपुहुतं वा जवं वा जवपुहुतं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहस्थि वा विहत्थिपुहुत्तं वा स्यणि वारयणिपुहुतं वा कुच्छि वा कुच्छिपुहुत्तं वा धणुं वा धणुपुहुत्तं वा गाउअं वा गाउपुहुत्तं वा जोअणं वा जोअपुहुत्तं वा जोअणसयं वा जोयणसय पुहुत्तं वा जोयणसहस्सं वा जोअणसहस्सपुहुत्तं वा जोअणलक्खं वा जोअणलक्खपुडुत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइजा, सेत्तं पडिवाइओहिनाणं (सु. १४) अथ किं तत्प्रतिपातिअवधिज्ञानं १, सूरिराह - प्रतिपात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अङ्गुलस्यासङ्ख्येय भागमात्रं सङ्ख्येयभागमात्रं वा वालाग्रं वा वालाग्रपृथक्त्वं वा लिक्षां वा वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा अङ्गुलं वा अङ्गुलपृथक्त्वं वा, एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्ट्वा' उपलभ्य 'प्रतिपतेत्' प्रदीप इव नाशमुपयायात् तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगमं, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्यः इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम् ॥
For Parts Only
~203~
१५
२०
॥ ९६ ॥ २३