Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । १८१ वत्वं पुरुषाणां सिहमिति। तस्मादविद्याप्याविद्यकीति वानानम् ॥ १५॥ नन्यस्माकमविद्या पारिभाषिको न तु योगोलानात्मन्यात्मबुयादिरूपा तथा च भवतां प्रधानवदेवास्माकमपि तस्या पखण्डानादितया पुरुषनिष्ठत्वेऽपि नामङ्गताहानिरित्याश. कायां परिकल्पितमविद्याशब्दार्थ विकल्पा दूषयति । विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः ॥ १६ ॥ यदि विद्यान्यत्वमेवाविद्याशब्दार्थस्तहिं तस्य ज्ञाननाश्यतया ब्रह्मण यात्मनोऽपि बाधो नाश: प्रसज्यते विद्याभिन्नत्वादित्यर्थः ॥१६॥ अबाधे नैष्फल्यम् ॥१७॥ यदि त्वविद्यारूपमपि विद्यया न बाध्येत तर्हि विद्यावैफल्यम्। अविद्यानिवत्त कवाभावादित्यर्थः ॥ १७ ॥ पक्षान्तरं दूषयति। विद्याबाध्यत्वे जगतोऽप्येवम् ॥ १८॥ यदि पुनर्विद्यया चेतने बाध्यत्वमेवाविद्यात्वमुच्यते तथा सति जगतः प्रकृतिमहदाखिलप्रपञ्चस्याप्येवमविद्यावं स्यात्। अथात प्रादेशो नेति नेत्यस्थलमनखित्यादिश्रुतिमिर्मिथ्याज्ञानस्येव प्रकत्यादेरप्यात्मनि बाधितत्वादित्यर्थः । तथा चाखिलप्रपञ्चस्य वाविद्यात्वे सत्य कस्य ज्ञानेनाविद्यानाशादन्यैरपि प्रपञ्चो न दृश्येतेति भावः । विद्यानाश्यत्वचावि द्यात्वं वक्तुं न शक्यते विद्यानाश्यत्वेन विद्यानाश्यग्रहासम्भवादात्माश्रयादिति ॥ १८॥ तद्रूपत्वे सादित्वम् ॥ १६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254