Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 243
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः । उत्तरं चेत्या वास्त्येवास्मद्विरोध इत्याशङ्क्य दूषणान्तरमाह । दिना । अतवादिनामुत्तरं सिद्धान्तश्च न घटते । च्यात्मसाधकप्रमाणस्याभावात् । तदङ्गीकारे च तेनैवाई तहानिरिति जितं नैरात्मावादिभिरित्यर्थः ॥ ४८ ॥ ननु स्वप्रकाशत व्यात्मा सेत्स्यति तत्राह । प्रकाशतस्तत्सिङ्घौ कर्मकर्त्तृविरोधः ॥ ४६ ॥ चैतन्यरूपप्रकाशतश्चैतन्यसिध कर्मकर्तृविरोध इत्यर्थः । प्रकाश्यप्रकाशसम्बन्ध हि प्रकाशनमालोकादिषु दृष्टं स्वस्य साक्षात् स्वस्मिन् सम्बन्धश्च विरुद्ध इति । श्रमन्मते तु बुद्धिवृत्त्याख्यप्रमाणाङ्गीकारात् तद्वारा प्रतिविम्वरूपस्य स्वस्य त्रिम्बरूपं स्वस्मिन् सम्बन्धो घटते । यथा सूर्खे जलद्दारा प्रतिविम्ब रूपख सम्बन्ध इति भावः । श्रात्मनः स्वप्रकाशत्व श्रुतिस्त्वनन्द्योपाधिकप्रकाशादिपरा बोध्या ॥ ४८ ॥ २३५ ननु नान्ति कर्मकर्त्तृविरोधः स्वनिष्ठ प्रकाशधर्मद्वारा स्वस्य स्वसम्बन्धसम्भवात् । यथा वैशेषिकाणां स्वनिष्ठज्ञानद्वारा स्वस्थ स्वयं विषय इति तत्राह । जड़व्यावृत्तो जड़ प्रकाशयति चिद्रूपः ॥५०॥ चेतने प्रकाशरूपधर्मः सूर्य्यादिष्विव नास्ति किन्तु चित्स्वरूप एव पदार्थों जड़ प्रकाशयति । यतो जड़व्यावृत्तिमात्रेण चिदित्युच्यते न तु जड़विलक्षणधर्मवत्तयेत्यर्थः । श्रत एव निर्धर्मतया स एष नेति नेतीत्येव श्रुत्योपदिश्यते न तु विधिमुखतयेति । तथा च स्मृतिरपि । इदं तदिति निर्देष्टुं गुरुणापि न शक्यते । इति । जड़व्यावृत्ताविति पाठेऽपि हेतौ सप्तम्यायमेवार्थः । यस्मिंश्व सूत्रे जड़मेव प्रकाशयांत चिद्रूपो नत्वात्मानमिति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254