Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra २३६ सांख्यदर्शनम् । नार्थः । तथा सति हि तस्याज्ञयत्वेन साधकाभावरूपं बाधकं परेषूपन्यासानर्हम् । स्वस्यापि तुल्यन्यायत्वादिति ॥५०॥ नन्वेवं प्रमाणाद्यनुरोधेन इतसिद्धावई तश्रुतेः का गति स्तत्राह । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न श्रुतिविरोधो रागिणां वैराग्याय तत्मिवे : ॥ ५१ ॥ श्रुतिविरोधस्तु नास्ति रागिणां पुरुषातिरिक्ते वैराग्यायैव श्रुतिभिरद्वैतसाधनात् । पुरुषज्ञान इव है ताभावज्ञानं स्वतन्त्रफलान्तराश्रवणात् । तच्च वैराग्य सदई तेनैवापपद्यत सत्त्वं च कूटस्थत्वमित्यर्थः । अत एव श्रुतिरपि सदतमेव छान्दोग्ये प्रतिपादितवतीति भावः ॥ ५१ ॥ केवमुक्तयुक्त बाई तवादिनो हेया अपितु जगदसत्वताग्राहकप्रमाणाभावेनापीत्याह । जगत्सत्यत्वमदुष्ट कारणजन्यत्वाबाधकाभा वात् ॥ ५२ ॥ निद्रादिदोषदुष्टान्तःकरणादिजन्यत्वेन स्वाप्नविषयशङ्खपौतिमादौनाम सत्यत्व' लोके दृष्ट' तच्च महदादिप्रपचे नास्ति । तत्कारणस्य प्रकृतेर्हिरण्यगर्भबुडेश्वादुष्टत्वात् । यथापूर्वमकल्पयदित्यादिश्रवणात् । ननु नेह नानास्ति किञ्चनेत्यादि त्या बाधितत्व नाविद्यादिनामा कश्चनानादिर्दोषः कल्पनौयस्तत्राह । बाधकाभावादिति । अयं भावः । नेह नानास्ति किञ्चनेत्यादिश्रुतयो याः परैः प्रपञ्चबाधकतयाभिप्रेयन्ते ताः प्रकरणानुसारेण विभागादिप्रतिषेधिका एव न तु प्रपञ्चात्यन्ततुच्छतापराः । स्वस्यापि बाधापच्या स्वार्थासाधकत्वप्रस For Private And Personal Use Only

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254