Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
सांख्यदर्शनम्।
नन्वियं व्यवस्था तदा घटेत यदि पुरुषबहुत्व स्यात् तदेव वात्माद्वैत श्रुतिबाधितमित्याशझ्याह ।
पुरुषबहुत्व व्यवस्थातः ॥ ४५ ॥ ये हिदुरन्तास्ते भवन्त्यथेतरे दुःखमेवापियन्तीत्यादिश्रुत्यु क्त: बन्धमोक्षव्यवस्थात एव पुरुषबहुत्व सिध्यतीत्यर्थः
॥ ४५ ॥
नन पाधिभेदाइन्धमोक्षव्यवस्था स्यात् तबाह ।
उपाधिश्चेत् तत्मिड्वौ पुन तम् ॥४६॥ उपाधिश्चेत् खीक्रियते ता पाधिसबैप्रव पुनरद्वैतभङ्ग इत्यथः वस्तुतस्तूपाधिभेदेऽपि व्यवस्था न सम्भवतीति प्रथमाध्याय एवं प्रपञ्चितम् ॥ ४६॥
ननपाधयोऽप्याविद्यका इति न तैरतभङ्ग इत्यालाया
हाभ्यामपि प्रमाणविरोधः ॥ ४०॥
पुरुषोऽविद्येति दाभ्यामप्यङ्गीकृताभ्यासह तप्रमाण स्य श्रुतेविरोधस्तदवस्थ एवेत्यर्थः ॥ ४७ ॥ अपरमपि दूषणहयमाह।
हाभ्यामप्यविरोधान्न पूर्वमुत्तरं च साधकाभावात् ॥ ४८॥
हाभ्यामप्यङ्गोवताभ्यां हेतुभ्यां पूर्व पूर्वपक्षो भवतां न घटत। अस्माभिरपि प्रकृतिः पुरुषश्चेति योरेवाङ्गीकारात् । विकारस्यानित्यतया वानारम्भा माराया अस्माभिरपोष्ट. त्वात्। ननु पुरुषनानात्वस्वीकारात् प्रकृतनित्यत्वस्वीकारा
For Private And Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254