Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः।
जानसिौ सत्यां विमुक्तिश्रवणम् । न तु साक्षादगतिमानेणेत्यर्थः । प्रायिकत्वादन्यलोकाहिशेष इति ॥ ५८ ॥ परिपूर्णत्वेऽप्यात्मनो गतिश्रुतिमुपपादयति ।
गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाभोगदे. शकाललाभो व्योमवत् ॥५६॥
व्यापकत्वेऽप्यात्मनो गतिश्रवणानुरोधेन भोगदेशस्य कालवशालाभः सिध्यति । व्योमवदुपाधियोगेनेत्यर्थः । यथा ह्याकाशस्य पूर्णत्वेऽपि देशविशेषगतिघंटाद्युपाधियोगाहावद्यिते तथैवेति । तथा च श्रुतिः ।
घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नौयेत नाकाशं तहज्जीवो नभोपमः ॥ इति ॥ ५८॥
भोक्तरधिष्ठानागोगायतननिर्माणमिति यदुक्तं तत् प्रपञ्चयति सूवाभ्याम् ।
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तसिद्धिः
भोजनधिष्ठितस्य शुक्रादेः पूतिभावप्रसङ्गान पूर्वोक्तभोगायतन सिद्धिरित्यर्थः ॥ ६० ॥
नन्वविष्ठानं विवादृष्टहारा भोक्तभ्यो भोगायतननिर्माणं भवतु तवाह।
___ अदृष्टहारा चेदसम्बदस्य तदसम्भवाज्जलादिवदकरे ॥ ६१॥
शुक्रादौ साक्षादसम्बइस्यादृष्टस्य शरीरादिनिर्माणे भोत. द्वारत्वासम्भवाद्वोजासम्बद्वानां जलादौनामङ्गुरोत्पत्तौ कर्ष
For Private And Personal Use Only

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254