Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः। २३३ सत्त्वादिगुणवयं प्रधानं तेषां च वैषम्य न्य नातिरिक्त भावेन संहननं तदभावः माम्य ताभ्यां हेतुभ्यामकस्मादेव सृष्टिप्रलयरूपं विरुद्दकार्यदयं भवतीत्यर्थः । स्थितिस्तु सृष्टिमध्ये प्रविष्टे त्याशयेन तत्कारणत्व प्रधानस्य न पृथग्विचारितम् ॥ ४२॥ ननु प्रधानस्य सृष्टिस्खाभाव्याजज्ञानोत्तरमपि संसारः स्यात् तनाह। विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् ॥४३॥ विमुक्ततया पुरुषसाक्षात्काराइतोः प्रधानस्य तत्पुरुषार्थ पुनः सृष्टिर्न भवति । कृतार्थत्वात्। लोकवत्। यथा लोका अमात्यादयो राज्ञोऽयं सम्पाद्य कृतार्था सन्तो न पुन: राजार्थ प्रवर्तन्त तथैव प्रधानमित्यर्थः। विमुक्तमोक्षार्थं हि प्रधानप्रत्तिरिय तम् । स च ज्ञानानिष्पन्न इति भावः ॥ ४३ ॥ ननु प्रधानस्य सृथ्य परमो नास्ति। अज्ञानां संसारदर्शनात्। तथा च प्रधानसृष्ट्यामुक्तस्यापि पुनबन्ध स्थात् तवाह। नान्योपसर्पणेऽपि मुक्तोपभोगो निमित्ताभावात् ॥४४॥ कार्यकारणसङ्घातादिसृष्ट्यान्यान् प्रति प्रधानस्योपसर्पगोऽपि न मुक्तस्योपभोगो भवति । निमित्ताभावात् । उपभोगे निमित्तानां स्वोपाधिसंयोगविशेषतत्कारणाविवेकादौनामभावादित्यर्थः। इदमेव हि मुक्त प्रति प्रधानसृष्ट्य - परमो यत् तद्भोगहेतोः खोपाधिपरिणामविशेषस्य जन्माख्यस्थानुत्यादनमिति ॥ ४४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254