Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८ सांख्यदर्शनम्।
उक्तस्येवराभावस्य स्थापनाय पराम्य पगतं ज्ञानेच्छाकत्यादिनित्यत्वप्रतिषेधति।
न बुड्यादिनित्यत्वमाश्रयविशेषेऽपि वह्निवत् ॥ १२६ ॥
बहिरवाध्यवसायाख्या वृत्तिः। तथा च ज्ञानेच्छाकत्यादौनामाश्रयविशेषे परैरोवरोपाधितयाभ्युपगतेऽपि नित्यत्व नास्ति । अस्मदादिबुद्धिदृष्टान्तेन सर्वेषामेव बुद्धीच्छादीनामनित्यत्वानुमानात्। यथा लौकिकवह्निदृष्टान्तेनावरण तेजसोऽप्यनित्यत्वानुमानमित्यर्थः ॥ १२६ ॥
पास्तां तावज्ज्ञानेच्छादेनित्यत्वं तदाश्रय ईश्वरोपाधिरेवासिद्ध ईखरस्यासिद्धेरित्यत आह ।
आश्रयासिद्धेश्च ॥ १२७॥ सुगमम् ॥ १२७॥
नववं ब्रह्माण्डादिसर्जनसम) सर्वज्ञत्वादिकं कथं जन्यं सम्भाव्यतापि लोके तपादिभिरेवमैश्वर्यादर्शनादिति तत्राह।
योगसिड्न योऽप्यौषधादिसिद्धिवन्नापलपनौयाः ॥ १२८॥
औषधादिसिद्धिदृष्टान्तेन योगजा अणिमादिसिहयः सूध्याद्यपयोगिन्यः सिध्यन्तीत्यर्थः ॥ १२८॥ पुरुषसिद्धिप्रतिकूलतया भूतचैतन्यवादिनं प्रत्याचष्टे।।
न भूतचैतन्य प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च ॥ १२६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254