Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२२२
www.kobatirth.org
सांख्यदर्शनम् ।
इति । या तु नरकादिदुःखदर्शनेऽपि क्षुद्रसुखप्रवृत्तिः सा
रागादिदोषवशादेवेति ॥ ६ ॥
सुखापेचया दुःखस्य बहुलत्वादपि दुःखनिवृत्तिरेव पुरुधार्थ इत्याह ।
Acharya Shri Kailassagarsuri Gyanmandir
कुत्रापि कोऽपि मुखति ॥ ७ ॥
अनन्ततृणवृक्षपशुपक्षिमनुष्यादिमध्ये स्वल्पो मनुष्यदेवादिरेव सुखी भवतीत्यर्थः । इति हेतौ ॥ ७ ॥
तदपि कादाचित्क क्काचित्कसुखं मधुविषसम्पृक्तान्न वहिचारकाणां हेयमेवेत्याह ।
तदपि दुःखशबलमिति दुःखपक्षे निःचिपन्ते विवेचकाः ॥ ८॥
तदपि पूर्वसूत्रोक्तं सुखमपि दुःखमिश्रितमित्यतो दुःखकोटो सुखदुःखविवेचका निःक्षिपन्त इत्यर्थः । तदुक्तं योगसूत्रेण ।
परिणामतापसंस्कारदुःखैर्गुण
वृत्तिविरोधाच्च सर्वमेव दुःखं विवेकिनः ।
ध्यात् ॥ ६ ॥
इति । विष्णुपुराणेऽपि ।
यद्यत् प्रीतिकर पंसां वस्तु मैत्रेय ! जायते ।
तदेव दुःखवृक्षस्य वीजत्वमुपगच्छति ॥ इति ॥ ८ ॥
केवला दुःखनिवृत्तिर्न पुरुषार्थः किन्तु सुखोपरक्तेति म
मपाकरोति ।
मुखलाभाभावादपुरुषार्थत्वमिति चेन्न है वि -
For Private And Personal Use Only

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254