Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 230
________________ Shri Mahavir Jain Aradhana Kendra २२२ www.kobatirth.org सांख्यदर्शनम् । इति । या तु नरकादिदुःखदर्शनेऽपि क्षुद्रसुखप्रवृत्तिः सा रागादिदोषवशादेवेति ॥ ६ ॥ सुखापेचया दुःखस्य बहुलत्वादपि दुःखनिवृत्तिरेव पुरुधार्थ इत्याह । Acharya Shri Kailassagarsuri Gyanmandir कुत्रापि कोऽपि मुखति ॥ ७ ॥ अनन्ततृणवृक्षपशुपक्षिमनुष्यादिमध्ये स्वल्पो मनुष्यदेवादिरेव सुखी भवतीत्यर्थः । इति हेतौ ॥ ७ ॥ तदपि कादाचित्क क्काचित्कसुखं मधुविषसम्पृक्तान्न वहिचारकाणां हेयमेवेत्याह । तदपि दुःखशबलमिति दुःखपक्षे निःचिपन्ते विवेचकाः ॥ ८॥ तदपि पूर्वसूत्रोक्तं सुखमपि दुःखमिश्रितमित्यतो दुःखकोटो सुखदुःखविवेचका निःक्षिपन्त इत्यर्थः । तदुक्तं योगसूत्रेण । परिणामतापसंस्कारदुःखैर्गुण वृत्तिविरोधाच्च सर्वमेव दुःखं विवेकिनः । ध्यात् ॥ ६ ॥ इति । विष्णुपुराणेऽपि । यद्यत् प्रीतिकर पंसां वस्तु मैत्रेय ! जायते । तदेव दुःखवृक्षस्य वीजत्वमुपगच्छति ॥ इति ॥ ८ ॥ केवला दुःखनिवृत्तिर्न पुरुषार्थः किन्तु सुखोपरक्तेति म मपाकरोति । मुखलाभाभावादपुरुषार्थत्वमिति चेन्न है वि - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254