Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः ।
अधिकारिवैविध्यान्न नियमः ॥ २२ ॥
उत्तममध्यमाधमास्त्रिविधा ज्ञानाधिकारिणः । तेन श्रवयमात्रानन्तरमेव मानससाक्षात्कारः सर्वेषामिति न नियम इत्यर्थः । अतो मन्दाधिकारदोषाद्विरोचनादीनां श्रवणमावाश्चित्तविलायनचमं मानसज्ञानं नोत्पन्नम् । न तु श्रवणस्य ज्ञानजननासामर्थ्यादिति ॥ २२ ॥
न केवलं श्रवणमात्रं ज्ञाने दृष्टकारणमन्यदपीत्याह ।
दायर्थमुत्तरेषाम् ॥ २३ ॥
श्रवणादुत्तरेषां स्वात्यन्तिकत्वरूप दायर्थं नियम इत्यनुषज्यते ॥ २३ ॥
उत्तराख्य व साधनान्याह ।
२२७
मनननिदिध्यासनादीनामन्तरायध्व स
स्थिरमुखमासनमिति न नियमः ॥२४॥
बासने पद्मासनादिनियमो नास्ति । यतः स्थिरं सुखं च यत् तदेवासनमित्यर्थः ॥ २४ ॥
मुख्य साधनमाह ।
शेषः ॥ २६ ॥
ध्यानं निर्विषयं मनः ॥ २५ ॥
वृत्तिशून्यं यदन्तःकरणं भवति तदेव ध्यानं योगश्चित्तवृत्तिनिरोधरूप इत्यर्थः । एतत्साधनत्वेन ध्यानस्य वक्ष्यमाणत्वादिति ॥ २५ ॥
ननु योगायोगयोः पुरुषस्यैकरूप्यात् किं योगेनेत्याशङ्क्य समाधत्ते ।
उभयथाप्यविशेषञ्च न्नैवमुपरागनिरोधाद्दि
उपरागनिरोधादृत्तिमतिविम्वापगमाद्योगावस्थायामयो
For Private And Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254