Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 235
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः । अधिकारिवैविध्यान्न नियमः ॥ २२ ॥ उत्तममध्यमाधमास्त्रिविधा ज्ञानाधिकारिणः । तेन श्रवयमात्रानन्तरमेव मानससाक्षात्कारः सर्वेषामिति न नियम इत्यर्थः । अतो मन्दाधिकारदोषाद्विरोचनादीनां श्रवणमावाश्चित्तविलायनचमं मानसज्ञानं नोत्पन्नम् । न तु श्रवणस्य ज्ञानजननासामर्थ्यादिति ॥ २२ ॥ न केवलं श्रवणमात्रं ज्ञाने दृष्टकारणमन्यदपीत्याह । दायर्थमुत्तरेषाम् ॥ २३ ॥ श्रवणादुत्तरेषां स्वात्यन्तिकत्वरूप दायर्थं नियम इत्यनुषज्यते ॥ २३ ॥ उत्तराख्य व साधनान्याह । २२७ मनननिदिध्यासनादीनामन्तरायध्व स स्थिरमुखमासनमिति न नियमः ॥२४॥ बासने पद्मासनादिनियमो नास्ति । यतः स्थिरं सुखं च यत् तदेवासनमित्यर्थः ॥ २४ ॥ मुख्य साधनमाह । शेषः ॥ २६ ॥ ध्यानं निर्विषयं मनः ॥ २५ ॥ वृत्तिशून्यं यदन्तःकरणं भवति तदेव ध्यानं योगश्चित्तवृत्तिनिरोधरूप इत्यर्थः । एतत्साधनत्वेन ध्यानस्य वक्ष्यमाणत्वादिति ॥ २५ ॥ ननु योगायोगयोः पुरुषस्यैकरूप्यात् किं योगेनेत्याशङ्क्य समाधत्ते । उभयथाप्यविशेषञ्च न्नैवमुपरागनिरोधाद्दि उपरागनिरोधादृत्तिमतिविम्वापगमाद्योगावस्थायामयो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254