Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः।
२२३
सुखलाभाभावामोक्षाख्यदुःखाभावस्थापुरुषार्थत्वमिति चेन्न। पुरुषार्थस्य विध्यात्। हिप्रकारत्वात्। मुखत्वदुःखाभावत्वाभ्यामित्यर्थः। सुखी स्यां दुःखी न स्यामिति हि पृथगेव लोकानां प्रार्थना दृश्यत इति ॥ ८ ॥
शकते। निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः ॥ १० ॥
नन्वात्मनो निर्गुणात्व सुखदुःखमोहाखिलगुणशून्यत्वं नित्यमेव सिद्धम् । असङ्गत्वश्रुतेः । विकारहेतुसंयोगाभावववणात् । तं विना च गुणाख्यविकारासम्भवात्। अतो न दुःखनित्तिरपि पुरुषार्थो घटत इत्यर्थः। ननु संयोगं विना स्वयमेव विकारो भवविति चेन्न ।
दाहाय नानलो वङ्गेनाप: लदाय चाम्भसः । तद्रव्यमेव तद्रव्यविकाराय न वै यतः ॥ किञ्च स्वयं विकारित्वे मोक्षो नैवोपपद्यते । स्वयं मोहविकारेण पुनर्बन्धप्रसङ्गतः । इति । तथा चोक्त कौमें। यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावत: । न हि तस्य भवेन्म तिर्जन्मान्तरशतैरपि । इति ॥ १० ॥ समाधत्ते।
परधर्मत्वेऽपि तत्मिविरविवेकात ॥ ११ ॥ सुखदुःखादिगुणानां चित्तधर्मत्वेऽपि तत्रात्मनि सिडिः प्रतिविम्बरूपेणावस्थितिः। अविवेकानिमित्तात्। प्रकृतिपुरुषसंयोगहारत्यर्थः। एतच्च प्रथमाध्याये प्रतिपादितम् । निमित्तत्वमविवेकस्य न दृष्टहानिरिति बतीयाध्यायसूत्र
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254