Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
सांख्य दर्शनम्।
मुपष्टम्भकमित्याशयेन पाञ्चभौतिकव्यवहारः। एकोपादानकत्वेऽपि पृथिव्येवोपादानं सर्वशरीरस्यति वक्ष्यति ॥ १०२ ॥
स्थूलमेव शरीरमिति केचित् तनिराकरोति ।
न स्थूलमिति नियम आतिवाहिकस्यापि विद्यमानत्वात् ॥ १०३ ॥ इन्ट्रियाश्रयत्व शरीरत्वम् । यन्मूत्य वयवाः सूक्ष्मास्तस्य मान्याश्रयन्ति षट । तस्माच्छरीरमित्याहुस्तस्य मूर्ति मनीषिणः ॥ इति मनुवाक्यात्। एतादृशं च शरीरं स्थ लं प्रत्यक्षमवेति न नियमः । कुतः । आतिवाहिकस्याप्रत्यक्षतया स्नूक्ष्म स्य भौतिकस्य शरीरान्तरस्थापि सत्त्वादित्यर्थः । लोकाल्लोकान्तरं लिङ्गदेहमतिवाहयतौल्यातिवाहिकम्। भूताश्रयतां विना चित्रादिवद्गमनाभावस्य प्रागेवोक्त त्वात् । इदं च सूत्रं तस्यैव स्पष्टीकरणमानार्थम् । लिङ्गस्य च शरीरत्वं भोगाश्रयतया पुरुषप्रतिविम्बाश्यतया वेति बोध्यम्। यातिवाहिकशरीर च प्रमाणम्।
अङ्गठमावः पुरुषोऽन्तरात्मा सदा जनानां हृदये सनि विष्टः।
___ अङ्गुष्ठमात्र पुरुषं निश्कर्ष बलाद्यमः । इति श्रुतिस्मृती। न हि लिङ्गशरीरस्य सकलशरीरव्यापिन: स्वतोऽङ्गुष्ठमात्रत्व सम्भवति। अत आधारस्याङ्गुष्ठमात्रमर्थात् सिध्यति। यथा दीपस्य सर्वग्टहव्यापित्वेऽपि कलिकाकारत्व तैलवादिसूक्ष्मांशस्य दशोपरि सम्पिण्डि तस्य पार्थिवभागत्य कलिकाकारतया तथैव लिङ्देहस्य देहयापि
For Private And Personal Use Only

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254