Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 219
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । न देशभेदेऽप्यन्योपादानता स्मदादिवन्नियमः ॥ १०६ ॥ न ब्रह्मलोकादिदेशभेदतोऽपोन्द्रियाणामहङ्कारातिरिक्तोपादानकत्वं किन्त्वस्मदादीनां भूलॊकस्थानामिव सर्वेषामेवा. हङ्कारिकत्वनियमः । देशभेदेनकस्यैव लिङ्गशरीरस्य सचारमाजश्रवणादित्यर्थः ॥ १० ॥ नन्वेवं भौतिकत्वश्रुतिः कयमुपपद्यतां तबाह । निमित्तव्यपदेशात् तहापदेशः ॥ ११० ॥ निमित्तेऽपि प्राधान्यविवक्षयोपादानवव्यपदेशो भवति। यऽन्धनादनिरिति । अतो भूतोपादानत्वव्यपदेश इत्यर्थः । तेज आदिभूतोपष्टम्भे नैव हि तदनुगताहङ्काराच्चक्षुरादीन्द्रियाणि सम्भवन्ति। यथा पार्थिवोपष्ट शेन तदनुगतात् तेजमोऽग्निर्भवतीति। अन्नमयं हि सौम्य मन इत्यादिश्रुतिस्तदुक्तयुक्तिश्चात्र प्रमाणम् ॥ ११० ॥ स्थलशरीरगतं विशेषं प्रसङ्गादवधारयति । ऊष्मजाण्डजजरायुजोझिज्जसाझल्पिकसांसिविक चेति न नियमः ॥ १११ ॥ तेषां खल्वेषां भूतानां लौण्खेव वीजानि भवन्ति । अण्डज जीवजमुद्भिज्जमितिश्रुतावण्ड जादिरूपं शरीरत्रैविध्यं प्रायिकाभिप्रायेणोक्तं न तु नियमः । यत ऊपजादि षड्विधमेव शरीरं भवतीत्यर्थः । तत्रोमजा दन्दशूकादयः। अण्डजाः पक्षिसादयः। जगयुजा मनुष्यादयः। उद्भिज्जाः वृक्षादयः। सङ्कल्पजाः सनकादयः। सांसिद्धिका मन्त्रतप आदि. सिद्धिजाः । यथा रक्तवीजशरीरोत्पन्नशरीरादय इति ॥१११॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254