Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। भूयोऽवयवादिसामान्यादतिरिक्त न सादृश्यमस्ति प्रत्यक्षत एव सामान्यरूपतयोपलम्भादित्यर्थः ॥ ४ ॥ ननु स्वाभाविको शक्तिरेव सादृश्यमस्तु न तु तत् सामान्वमित्याशङ्कामपाकरोति। निजशक्त्यभिव्यक्तिर्वा वैशिध्यात् तदुपलब्धेः वस्तुनः स्वाभाविकशक्तिविशेषोत्पादोऽपि न सादृश्यं शक्य - पलब्धि तः सादृश्योपलब्धेविलक्षणलात्। शक्ति ज्ञान हि नान्यधर्मिन्नानसापेक्षं सादृश्यज्ञानं पुनः प्रतियोगिज्ञानमपेक्षतेऽभावज्ञानवदिति ज्ञानयोर्वेलक्षण्यमित्यर्थः । किञ्च धर्मिणः शक्तिसामान्यं न सादृश्यं बाल्यावस्थायामपि युवमाश्यापत्तेः । किन्तु युवादिकालीन: शक्तिविशेषो युवादिसादृश्यमिति वक्तव्यं तथा च प्रतिव्यत्य नन्तशक्ति कल्पनापेक्षया सर्वव्यक्तिसाधारण कसामान्य कल्पनैव युक्तोति ॥ ८५ ॥ . ननु तथापि घटादिसंजकत्वमेव घटादिव्यतीनां सादृश्यमन्तु तत्राह। न संज्ञासंतिसम्बन्धोऽपि ॥१६॥ यथोक्तः संज्ञासंजिनोः सम्बन्धोऽपि न सादृश्यं वैशिष्ट्यात् नदपलब्ध रेवेत्यर्थः । संज्ञासंनिभावमजानतोऽपि सादृश्य ज्ञानादिति ॥२६॥ अपिच। न सम्बन्धनित्यतोभयानित्यत्वात् ॥१७॥ मंज्ञामंजिनोरनित्यत्वात् सत्सम्बन्धस्यापि न नित्यता। अतः कथं तेनातीतवस्तुसादृश्यं वर्तमानवस्तुनि स्यादि यर्थ: ।। ८७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254