Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
नाकारोपरागोच्छित्तिः . क्षणिकत्वादिदोषात् ॥ ७७।
क्षणिकञानमेवात्मा तस्य विषयाकारता बन्धस्तहासनाख्योपरागस्य नाशो मोक्ष इति यन्नास्तिकमतं तदपि न क्षणिकत्वादिदोषेण मोक्षस्थापुरुषार्थत्वादित्यर्थः । ७७ ॥
नास्तिकस्यैव मुक्त्यन्तरं दूषयति । न सर्वोच्छित्तिरपुरुषार्थत्वादिदोषात् ॥७८।
ज्ञानरूपस्यात्मनः सामग्राणैवोच्छित्तिरपि न मोक्षः । यात्मनाशस्य लोके पुरुषार्थत्वादशनादिभ्य इत्यर्थः । ७८ ॥
एवं शून्यमपि ॥ ७६॥ ज्ञाने जेयात्म काखिलप्रपञ्चनाशोऽप्येवमात्मनाशेनापुरुषार्थत्वाब मोक्ष इत्यर्थः ॥ ७ ॥
संयोगाश्च वियोगान्ता इति न देशादिलाभोऽपि ॥ ८०॥ प्रकष्टदेशधनाङ्गनादिखाम्यमपि न मोक्षो यतः ।
संयोगाश्च वियोगान्ता मरणान्तं च जौवनम् । इति श्रयत इत्यर्थः। तथा च विनाशित्वात् वाम्यं न मुक्तिरिति ॥ ८०॥
न भागियोगो भागस्य ॥ ८॥ ... भागस्यांशस्य जीवस्य भागिनि अंशिनि परमात्मनि लयो न मोक्षः। संयोगा हि वियोगान्ता इत्य का हेतोः। ईखरानभ्युपगमाञ्च । तथा खलयस्यापुरुषार्थत्वाञ्चत्यर्थः ॥ ८॥
For Private And Personal Use Only

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254