Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
HEOS
C
पढममहीवलएसुं, खिवेज एअं कमेण बीआए ।
दुतिचउपंचच्छगुणं, तइआइसु तंपि खिव कमसो ॥ १७० ॥ व्याख्या-रत्नप्रभायाः पृथिव्या उपरितलसमश्रेणिस्थितघनोदधिधनवाततनुवातवलयानां विष्कम्भो-विस्तारो भवति । यथासंख्य-पड़ योजनानि, अर्द्धपञ्चमानि योजनानि, सार्द्ध योजनं चेति । ततः परमलोकः । एष्वेव त्रिप प्रथमपृथ्वीवलयेपु ध्रुवेषु यथासङ्ख्यं क्षिपेदेतत् । क्षेप्तव्यमेव दर्शयति-सत्रिभागं-त्रिभागाधिकं गव्यूतं, योजनत्रिभाग इत्यर्थः, तथा पूर्ण गव्यूतं, तथा गव्यूतत्रिभागो, योजनस्य द्वादशो भाग इत्यर्थः । ततो द्वितीयस्याः शर्कराप्रभाया । | वलयानां विष्कम्भो भवति, तद्यथा-घनोदधिवलये षड् योजनानि योजनस्य च त्रिभागः, धनवाते पञ्च पादोनानि, तनुवाते योजनमेकं सप्त च द्वादशभागा योजनस्य । तथा तृतीयादिषु पञ्चसु पृथ्वीषु यद् द्वितीयस्यां क्षिप्तं तदेव | द्वित्रिचतुःपञ्चषड्गुणमुक्तध्रुवकेषु क्रमशो यथासङ्ख्यं क्षिप्यते, ततो वालुकादीनां वलयविष्कम्भो भवति । इत्थं । च प्रक्षेपे द्वितीयादिषु पृथ्वीषु यजातं घनोदध्यादिवलयविष्कम्भमानं तद्भावनार्थ स्पष्टाः शास्त्रान्तरगाथा इमाः 'छस्सत्तिभाग पउणा य पंच वलयाण जोअणपमाणं । एगं बारसभागा, सत्त कमा बीअपुढवीए । १ । जोअण: है सत्ततिभागूण, पंच एगं च वलयपरिमाणं । वारसभागा अट्ठ उ, तइआएँ जहक्कमतोऽअं॥२॥ सत्त सवाया पंच
REA
in Education International
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292