Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ASSACROSCORRC
श्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं च हिंसा ॥१॥ तत्रैकद्वित्रिचतुरिन्द्रियाणां क्रमात् चत्वारः, षट् सप्ताष्टौ च प्राणा भवन्ति, तथाहि-एकेन्द्रियाणां स्पर्शनेन्द्रियं काय उच्छास आयुश्चेति। चत्वारः प्राणाः, द्वीन्द्रियाणामधिके रसनेन्द्रिये वचने च षट्र, त्रीन्द्रियाणामधिके घाणेन्द्रिये सप्त, चतुरिन्द्रियाणामधिके चक्षुरिन्द्रियेऽष्टौ, तथा असंज्ञिनां संज्ञिनां च नव दश च प्राणाः क्रमाद्भवन्ति, तत्रासंज्ञिनां संमूर्च्छिमपञ्चे-|| न्द्रियतिर्यङ्गराणामधिके श्रोत्रेन्द्रिये नव, संज्ञिनां गर्भजपञ्चेन्द्रियतिर्यङ्गराणां देवनारकाणां च मनस्यधिके दशापि । प्राणा इति ॥ २७ ॥ अथैतां संग्रहणी समर्थयन् यत उद्धृत्य येन यदर्थमियं निर्मिता तदाह
संखित्ता संगहणी, गुरुतरसंगहणिमज्झओ एसा।
सिरिसिरिचंदमुणिंदेण णिम्मिआ अत्तपढणट्ठा ॥ २७१ ॥ व्याख्या-इयं पूर्व भगवता जिनभद्रगणिक्षमाश्रमणेन बुद्धिमन्थेन निर्मथ्य श्रुताम्भोधिं सुधेवोद्धता भव्योजीवनी संक्षिप्तसंग्रहणी, सा च मूलटीकागताभिरन्यान्याभिश्च प्रक्षेपगाथाभिवृद्धिं नीयमानाऽधुना यावत् किञ्चिन्यूनचतुःशतीमाना पञ्चशतीमाना च गुरुतरा संजाता, ततस्तनमध्यादुद्धृत्यार्थजातं श्रीहर्षपुरीयगच्छाम्बरशशाङ्कन भगवताश्रीश्रीचन्द्रनाम्ना मुनीन्द्रेण 'एषा व्यावर्ण्यमानखरूपा संग्रहणी निर्मिता, तत्र शास्त्रान्तरेषु प्रज्ञापनादिपु विस्तरेणाभिहिता अर्थाः संक्षिप्य गृह्यन्ते प्रतिपाद्यत्वेनाभिधीयन्तेऽस्यामिति हेरणि(उ०६३८)रित्यौणादिकेऽणिप्रत्यये
व मूलटीकागतात, ततस्तनमध्यामात्र शास्त्रान्तरेषु प्रज्ञा
lain Education
a
l
For Privale & Personal use only
dw.jainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292