Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी॥१२२॥
ACADAR SAMACROCALCONSCREEC
भवान्तरे गतिः ५, प्रमाणकृतो भेदो यथा- उत्कर्षतः सातिरेकयोजनसहस्रमौदारिक, सातिरेकयोजनलक्षमानं नि वैक्रियं, हस्तप्रमाणमाहारकं, लोकाकाशप्रमाणे तैजसकामणे ६, अवगाहनाकृतो भेदो यथा-सातिरेकयोजनसहस्र-4 मौदारिकं यावत्खसङ्खयेयेपु प्रदेशेष्ववगाढं, तेभ्यो बहुतरेष्वसंख्येयप्रदेशेष्ववगाढं योजनलक्षं वैक्रिय, आहारकमाभ्यामल्पप्रदेशावगाढं, हस्तमात्रत्वात् , तैजसकामणे केवलिसमुद्धातमाश्रित्य समस्तलोकाकाशप्रदेशावगाढे ७, स्थितिकृतो भेदो यथा-औदारिकस्य स्थितिजघन्याऽन्तर्मुहूर्तमुत्कृष्टा त्रीणि पल्योपमानि क्रियस्य भवधारणीयस्य जघन्या दश वर्षसहस्राणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, उत्तखैक्रियस्य जघन्याऽन्तर्मुहूर्तम् उत्कृष्टा पुनरेवं जीवाभिगमेऽ, |भिहिता-'अंतमुहुत्तं नरएसु, होन्ति चत्तारि तिरिअमणुएसुं। देवेसु अद्धमासो, उक्कोस विउवणाकालो ॥१॥ भगवत्यां तु वायुकायिकस्य पञ्चेन्द्रियतिर्यग्मनुष्याणां च उत्कर्षतोऽप्यन्तर्मुहूर्तप्रमाणैवोक्तेति, आहारकस्योभयथाऽप्यन्तर्मुहूर्त, तैजसकार्मणे प्रवाहतः सर्वेषामनादि(नी) भव्यानां सपर्यवसाने अभव्यानामपर्यवसाने ८, अल्पबहुत्वकृतस्तु भेदो यथा -सर्वस्तोकमाहारकं, कादाचित्कत्वात् , यदाच संभवति तदा जघन्येनैकं द्वेवा उत्कर्षतो नवसहस्राः, अन्तरं चाहारकस्य जघन्यमेकसमयः, उत्कृष्टं षण्मासाः, आहारकशरीरेभ्यो वैक्रियाण्यसङ्खयेयगुणानि, सुरनारकाणामसंख्यातत्वात्,
ID॥१२२॥ तेषां चावश्यं वैक्रियशरीरित्वात् , तेभ्य औदारिकशरीराण्यसंख्येयगुणानि, सकलतिर्यकराणां तत्संभवात् , इह चद्विधा तिर्यञ्चः-प्रत्येकशरीराः साधारणशरीराश्च, तत्र प्रत्येकशरीराणामसंख्यातानां जीवं जीवं प्रत्येकैकशरीरभावा
R-MARRORSCOMXxt-Tra
Jain EducationIKA
For Privale & Personal use only
Claw.jainelibrary.org

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292