Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्तिः
संग्रहणी॥१२१॥
संग्रहणिः इतोऽकत्यर्थादिति (सि०२-४-३२) विकल्पेन छीप्रत्यये च संग्रहणी, किंभूता? 'संक्षिप्ता' किञ्चिदूनचतु:शतप्रमाणसंग्रहणीगतस्य पञ्चशतप्रमाणसंग्रहणीगतस्य च सामस्त्येन किश्चित्तदुभयवृत्तिगतस्य किञ्चिदभ्यधिकस्य चार्थस्य संपिण्ड्यास्यामुक्तत्वात् , ननु यदि संक्षिप्तया प्रयोजनं तर्हि मूलसंग्रहण्येवास्तु, किं पुनः प्रयासेन ? प्राय-13 स्तस्या अप्येतावन्मात्रत्वात्, तन्न, एतावतोऽर्थजातस्य तस्यामसंपिण्डनात् । ननु संक्षिप्तापि विशेषतः किमर्थ निमितेत्याह-आत्मपठनार्थ । इयं हि पूज्यैः प्रथमदीक्षितानल्पमेधसोऽस्मदादीननुकम्पयद्भिनिर्मितेति व्यक्तं विदि-1 |तमेवास्मदादीनां, तथाप्यत्यन्तनिर्दलितमानत्वेनैतावदप्यौद्धयं दूरतः परिहरन्तः पूज्या आत्मपठनार्थ इत्याहुः, आह परः-तथाप्येवंविधमहामतीनां श्रुतनिधीनां नैवमत्यल्पं वचो वक्तुमुचितं, उच्यते, यत एव श्रुतनिधयः अत: एव परापरथुतगुणनानुचिन्तनादिपराणां तनुच्छसंघादिव्यापारधुरन्धराणां च तेपामप्येषा शीघ्रगुणनचिन्तनादि-| ४|भिरुपकारिकैवेत्युचितमेव, एवमुपकारकत्वं च पूज्यैरस्मदादिसमक्षं साक्षादभिहितमिति व्याख्यायते, अन्यथा त्वेवं| व्याख्यायमाने व्यक्तमाशातना स्यादिति ॥२७१॥ अथैतस्या अपि सकाशात्संक्षिप्ततरामन्यां संग्रहणिं गाथाद्वयेनाह
संखित्तयरी उ इमा, सरीरमोगाहणा य संघयणा । सन्ना संठाण कसाय, लेस इंदिअ दुसमुग्घाया ॥ २७२ ॥
॥१२॥
Jan Education
For Private & Personal Use Only
U
riainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292