Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं सवं, दुपयं चउप्पयं वावि ॥ ७ ॥ बीओ माणुस पुरिसे अ, तइअओ साउहे चउत्थोअ पंचमओ जुझंते, छटो पुण तत्थिमं भणइ ॥ ८॥ इकं ता हरह धणं, बीअं मारेह मा कुणह एअं। केवल हरह धणं ता, उपसंहारो इमो: तेसिं ॥९॥ सवे मारेहत्ती, वट्टइ सो किण्हलेसपरिणामे । एवं कमेण सेसा, जा चरिमो सुक्कलेसाए ॥१०॥ आइल तिन्नि इत्थं, अप्पसत्थाउ चरिमपसत्थाओ आइल्ला परिहरिउं, जइअवं उवरिमासुंतु ॥ ११ ॥ ७) 'इदि परमैश्चर्ये' आवरणाभावे सर्वस्यापि वस्तुन उपलम्भतो नानाभवेषु जगत्रयगतवस्तुनो भोगतश्च परमैश्वर्ययोगेन इन्दनादिन्द्रो-जीवस्तस्य लिङ्गं तेन दृष्टं सृष्टं वा निपातनादिन्द्रियं-श्रोत्रादि पञ्चविधं, तथा च भगवान् भाष्यकार:-"इंदो जीवो सबोवलद्धिभोगपरमेसरत्तणओ। सोत्ताइमेअमिंदिअमिह तलिंगाइभावाओ॥१॥” एतत्वरूपं च किञ्चिदतिव्यक्ताभिः क्षमाश्रमणगाथाभिरेवाभिधीयते तन्नामाइचउद्धा, दवं निवत्ति उवगरणं (णयं) च । र आगारो निव्वत्ती, चित्ता वज्झा इमा अंतो॥१॥ पुप्फ कलंबुआए, धन्नमसूराइमुत्तचंदो अ। होइ खुरप्पो नाणागिई असोइंदिआईणं ॥२॥” अथ श्रोत्रस्यान्तर्निवृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा, चक्षुषो धान्यमसूराकारा, प्राणस्य अतिमुक्तककुसुमचन्द्रकाकारा काहलाकारेति यावत् , रसनस्य क्षुरप्राकारा, स्पर्शनस्य तु नानाकृतिरित्येवं ४ श्रोत्रादीनामन्तर्निवृत्तेराकार इति-विसयग्गहणसमत्थं, उवगरणं इन्दिअंतरं तंपि। जं नेह तदुवघाए, गिण्हइ निवत्तिभावेवि ॥१॥ लध्धुवओगा भाबिंदिअंतु लद्धित्ति जो खओवसमो। होइ तदावरणाणं, तल्लाभे चेव सेसंपि॥४॥
-TC+
Main Education
For Privale & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292