Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 266
________________ संग्रहणी- जो सविसयवावारो, सो उवओगो स चेगकालंमि। एगेण चेव तम्हा, उवओगेमिंदिओ सवो ॥५॥"८'दुसमु- वृत्तिः ग्घाय'त्ति द्वौ समुद्घातौ, तत्राद्यो जीवसम्बन्धी, तथाहि-सम्-आत्मनो वेदनादिभिरेकीभावेन उत्-प्रावल्येन 2 ॥१२५॥ घातः समुद्घातः, वेदनादिसमुद्घातगतो हि जन्तुर्वेदनाद्यनुभवज्ञानेनैव परिणम्य कालान्तरानुभवयोग्यान् बहून् ४ वेदनीयादिकर्मप्रदेशानुदीरणाकरणेनोदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, स च सप्तधा यथा-'अण १ कसाय २ मरणंतिए अ३ वेउविए ४ समुग्घाए । तेआ ५ ऽऽहारे ६ तह केवली ७ इअ सत्त नायबा ॥१॥ तत्र केवलिसमुद्घातो लोकव्यापी दण्डादिक्रमेण सकललोकस्य पूरणात्, कालतोऽष्टसामयिकः, शेषाः षडपि प्रत्येकमान्तर्मोहूर्तिकाः । स्वामिचिन्तायां नराणां सप्त सुराणामाद्याः पञ्च, नारकाणां चत्वारस्तेषां तेजोलेश्याया अभावात् , वैक्रियलब्धिमत्संज्ञिपञ्चेन्द्रियवायुवर्जानां तिरश्चामाद्यास्त्रयः, वैक्रियलब्धिमतां संज्ञिपञ्चेन्द्रियतिरश्चां वायूनां च क्रमात्पञ्च चत्वारश्चेति, यदुक्तं-" वेअण कसायमारण, वेउविध दातेअहारकेवलिआ। सग पण चउ तिन्नि कमा नरसुरनेरइअतिरिआणं ॥१॥ पंचिंदिअतिरिआणं, देवाणवि होंति पंच सन्नीणं । वेउविवाऊण य, पढमा चउरो समुग्घाया ॥२॥" द्वितीयस्तु समुद्धातोऽचित्तमहास्कन्धरूपः |॥१२५॥ केवलिसमुद्धातक्रमेण द्रष्टव्यः, जीवाभिगमे तु प्रथम समुद्धातद्वारं 'तेसि णं जीवाणं कइ समुग्घाया? इत्यादि व्या-12 ख्याय द्वितीयं समुद्धातद्वारं प्रश्नपूर्वमेवं व्याख्यातं, यथा-" ते णं जीवा मारणंतिअसमुग्घाएणं समोहयावि २-MEMORMANADARSACRO Jain Educationakliunal For Privale & Personal use only K ww.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292