Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी
॥१२४॥
Jain Education
सा, परिमंडलए अ संठाणे । ४ । ५ । " कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्निति कपः - संसारस्तस्याया - लाभाः कषा| याः - क्रोधमानमायालोभाः, ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाच्चतुर्विधाः, तेषां च स्वरूपमिदं - ' जलरेणुपुढ विपचयराईसरिसो चउविहो कोहो । तिणिसल्याकट्टट्टि असेलथंभोवमो माणो ॥ १ ॥ मायावलेहिगोमुत्ति - मिंढसिंगघणवंसिमूलसमा । लोहो हलिछखंजण - कद्दमकिमिरागसारिच्छो ॥ २ ॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरिअनारय - गइसाहणहेयवो भणिआ ॥ ३ ॥ " ६। लिप्यते श्लिश्यते जन्तुः कर्मणा सहाभिरिति लेश्याः, कृष्णादिद्रव्यसाचिन्यादात्मनः शुभाशुभाः परिणामाः, ताश्च कृष्णनीलका| पोततेजः पद्मशुक्ल विशेषणाः पट्, आसां च स्वरूपं जम्बूफलखादकानां ग्रामघातकानां वा षण्णां पुरुषाणां दृष्टान्तात् वोद्धव्यं, यथा-" जह जंबुपायवेगो, सुपक्कफलभरियन मिअसाहग्गो । दिट्ठो छहिं पुरिसेहिं, ते चिंती जम्बु भक्खेमो ॥ १ ॥ किह पुण ते चिंतेगो, आरुहणे होज जीवसंदेहो । ता छिंदिऊण मूलाउ, भक्खिमो ताणि पाडेउं ॥२॥ वीआह किमम्हाणं, तरुणा छिन्नेण एमहंतेणं । साला महल छिंदह, तइओ वेइ पसाहाओ ॥ ३ ॥ गोच्छे चउत्थओ पुण, पंचमओ बेइ गिण्हह फलाई । छट्ठो वेई पडिआ, एए चिअ खाययह घेत्तुं ॥ ४ ॥ दितस्सोवणओ, जो बेई एय छिंदिमो मूला । सो वट्टइ किण्हाए, सालमहलाउ नीलाए ॥ ५॥ हवइ पसाहं काऊ, गोच्छा तेऊ फला य पम्हा - ए । पडिआ य सुक्कलेसा, अहवा अन्नं इमाहरणं ॥ ६ ॥ चोरा गामवहत्थं, विणिग्गया एगु वेइ घाएह । जं पासह
For Private & Personal Use Only
वृत्तिः
॥ १२४ ॥
www.jainelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292