Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी
॥१२३॥
| पूर्वोक्तस्यैव द्वादशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश तत उपर्यधस्ताच चत्वारश्चत्वारोऽणवःश ओजप्रदेशं प्रतरत्र्य- वृत्तिः खं त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरमणुद्वयं विन्यस्य आद्यस्याध एकोऽणुः स्थाप्यते, युग्मप्रदेशं प्रतरव्यत्रं षट्प्रदेशं पटप्रदेशावगाढं च, तत्र तिर्यक निरन्तरं त्रयोऽणवः स्थाप्यन्ते, तत्र आद्यस्याध उपर्यधोभावेनाणुद्वयं द्वितीयस्य त्वध एकोऽणुः, स्थापना, ओजप्रदेशं घनत्र्यत्रं पञ्चत्रिंशत्प्रदेशं पञ्चत्रिंशत्प्रदेशावगाढंच, तचैवं-तिर्य
निरन्तराः पञ्चाणवः स्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकश्चेति पञ्चदशप्रदेशात्मकः प्रतरो जातः, ततस्तस्योपरि सर्वपतिवन्त्यान्त्यपरित्यागेन दश, तथैव तस्योपरि पट त्रयः एकश्चेत्यणवः स्थाप्यन्ते, तत्र एवं पञ्चत्रिंशत्रदेशा भवन्ति, स्थापना, युग्मप्रदेशं घनत्यत्रं चतुष्प्रदेश चतुष्प्रदेशावगाढंच, तत्र पूर्वोक्तस्य त्रिप्रदेशात्मकस्य प्रतरत्र्यस्रस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते २० ओजप्रदेशं प्रतरचतुरस्रं नवप्रदेशं नवप्रदेशावगाढं च, तत्र तिर्यनिरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्यन्ते, युग्मप्रदेशं प्रतरचतुरस्रं चतुष्प्रदेशं चतुष्प्रदेशावगाढं च, तत्र तिर्यग निरन्तरं द्विप्रदेशे द्वे पट्टी स्थाप्येते, ओजप्रदेशं घनचतुरस्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदेशावगाढं च, तत्र नवप्रदेशस्य प्रतरचतुरस्रस्यैवाध उपरि च नव नवाणवः स्थाप्यन्ते, युग्मप्रदेशं घनचतुरस्रमष्टप्र
Iल॥१२३॥ देशमष्टप्रदेशावगाढं च, तत्र चतुष्प्रदेशस्य प्रतरचतुरस्रस्यैवोपर्यन्ये चत्वारोऽणवःस्थाप्यन्ते । ओजप्रदेशं श्रेण्यायतं त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र तिर्यनिरन्तरं त्रयोऽणवः स्थाप्यन्ते, युग्मप्रदेशं श्रेण्यायतं तिर्यग्निरन्तराभ्यां
in Education in
For Privale & Personal use only
N
w
.jainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292