Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी
वृत्तिः
॥११॥
अंगुलछक्कं पाओ, सो दुगुण विहत्थि सा दुगुण हत्थो ।
चउहत्थं धणु दुसहस, कोसो ते जोअणं चउरो ॥ २४७॥ व्याख्या-अत्र परमाणोरनन्तरमुच्छूक्ष्णश्लक्षिणकादीनि त्रीणि पदानि, तथा वालाग्रमिति सामान्याभिधानेऽपि देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवासिनां मानवानां, क्रमेण क्षेत्रशुभानुभावहानेः, केशगतस्थूलताविशेषश्चानुक्तोऽपि बोद्धव्यः, अनुयोगद्वारादिषु तथैवाभिधानात् , तत्र जालप्रविष्टसूर्यप्रभाभिव्यङ्गयः खतः परतो वा ऊर्ध्वाधस्तियक्चलनधर्मा रेणुरूर्वरेणुः, त्रस्यति पूर्वादिवातप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथचक्रोत्खातो रेणू रथरेणुः, | यच्चानेतनसंग्रहण्यां बहुषु च जीवसमाससूत्रादर्शषु 'परमाणू रहरेणू तसरेणू' इत्यादिरेव पाठः, सोऽसंगत एव लक्ष्यते, आगमेन विरोधात् , युक्त्यसंगतत्वाचेति, शेषं व्यक्तं ॥ २४६॥२४७॥ अथ प्रमाणाङ्गुलमाह
चउसयगुणं पमाणंगुलमुस्सेहंगुलाओ बोद्धवं ।।
उस्सेहंगुलदुगुणं, वीरस्सायंगुलं भणिअं ॥ २४८॥ व्याख्या-चतुःशतगुणितादुत्सेधाङ्गुलप्रमाणाजातं परमप्रकर्षरूपं प्रमाणं वा प्राप्त समस्तलोकस्थितेः प्रथमप्रणेतृत्वेनास्यामवसर्पिण्या युगादिदेवो भरतो वा प्रमाणभूतस्तस्याङ्गुलं प्रमाणाङ्गुलं, तच प्रागुक्तादुत्सेधाङ्गुलाचतुःशत-13
॥११॥
wain Education intamational
For Privale & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292