Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्तिः
संग्रहणी॥११९॥
आहार सरीरिंदिों, पजत्ती आणेपाण भासमणे ।
चउ पंच पंच छप्पिअ, इगविगलासन्निसन्नीणं ॥ २६८ ॥ व्याख्या-पर्याप्तिः-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः,सा च पुदगलोपचयादुपचीयते, ताश्च पर्याप्तय आहारशरीरेन्द्रियानापानभाषामनोविशेषणाः षट्र । तत्राहारपर्याप्तिः-यया शक्त्या करणभूतया जन्तुराहा६ रमादाय खलरसरूपतया परिणमयति १, शरीरपर्याप्तिः-यया रसीभूतमाहारमौदारिकवैक्रियाहारकशरीरत्रययोग्य-४
पुद्गलरूपं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसप्तधातुतया यथासम्भवं परिणमयति २, इन्द्रियपर्याप्तिः-यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुओं पञ्चानां वा इन्द्रियाणां योग्यान् पुदलानादाय खस्खेन्द्रियरूपतया परिणमय्य च खं खं विपयं परिज्ञातुं प्रभुर्भवति ३, प्राणापानपर्याप्तिः-यया उच्छासनिःश्वासयोग्यं दलिकमादाय तथा परिणमय्यालम्ब्य च निःस्रष्टुं समर्थो भवति ४, भाषापर्याप्तिः-यया भाषायोग्यं दलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति ५, मनःपर्याप्तिस्तु-यया मनोवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मननसमर्थों भवति ६, एताश्च पर्याप्तयः सर्वा अप्युत्पत्तिप्रथमसमये एव यथाखं युगपजन्तुना निष्पादयितुमार-4 भ्यन्ते, क्रमाच निष्ठामुपयान्ति, यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिरित्यादि। आहारपर्याप्तिश्च प्रथमसमये
॥११९॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292