Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी
वृत्तिः
गहणणं॥१॥"॥२४९॥२५०॥ उक्ता योनयोऽथ कुलसंख्याऽभिधातव्या, कुलानि च योनिप्रभवानि, तथाहि-यथैकस्मिन् छगणपिण्डे कृमीणां कीटानां वृश्चिकादीनां च बहूनि कुलानि भवन्ति, तथैकस्यामपि योनौ विभिन्नजातीयानि प्रभूतानि कुलानि, तत्र कस्मिन् जीवनिकाये कति कुलकोट्य इति सार्द्धगाथाद्वयेनाह
॥११३॥
4-4XAMACCM
एगिदिसु पंचसु बार सत्त तिअ सत्त अट्टवीसा य । विअलेसु सत्त अड नव, जलखहचउपयउरगभुअगे ॥ २५१ ॥ अद्धत्तेरस बारस, दस दस नवगं नरामरे नरए। बारसछवीस पणवीस, हुंति कुलकोडिलक्खाइ ॥ २५२ ॥
इगकोडिसत्तनवई, लक्खा सड्डा कुलाण कोडीणं । व्याख्या-पष्ठीसप्तम्योरथ प्रत्यभेदात् पञ्चानामेकेन्द्रियाणां पृथिव्यप्तेजोवायुवनस्पतिकायरूपाणां यथासंख्यं द्वादश सप्त त्रीणि सप्त अष्टाविंशतिश्च कुलकोटीनां लक्षाणि भवन्ति, तथा 'विगलेसु'त्ति द्वित्रिचतुरिन्द्रियरूपाणां त्रयाणां विकलेन्द्रियाणां कमात्सप्त अष्ट नव च कुलकोटिलक्षाणि, जलचरखचरचतुष्पदउरगभुजगानां पञ्चानां
॥११३॥
lain Education intamational
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292