Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CCCCC
संग्रहणीदिदैयेणेति । तथा उत्सेधाङ्गुलं द्विगुणं वीरस्य भगवतः-अपश्चिमतीर्थकृत एकमात्माङ्गुलं भणितं, वर्द्धमानखामी हि
भगवानादेशान्तरादात्माङ्गुलेन चतुरशीतिरमुलानि, उत्सेधाङ्गुलतस्तु सप्तहस्तमानत्वादष्टपष्टयधिकं शतं । तथा चानु॥११२॥|योगद्वारचूर्णिः-"वीरो आएसंतरओ, आयंगुलेण चुलसीइ अंगुलमुधिद्धो, उस्सेहंगुलओ सयमसह हवई" इति।
ततो द्वे उत्सेधाङ्गुले वीरस्यैकमात्मामुलं भवति, येषां तु भगवानात्माङ्गुलेन विंशत्यधिकमङ्गुलशतं खहस्तेन पञ्चहस्तदत्वात् , तेषां मते भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं,द्वितीयस्य च द्वौ पञ्चभागौर। अष्टपष्टशतस्य विंशत्यधि-*
कशतेन भागहारे छेद्यच्छेदकराश्योश्चतुर्विंशत्याऽपवर्तने च इयतो लाभात् , त्रैराशिकाद्वा, तथाहि यदि विंशत्युत्तरशतेन अष्टषष्ट्यधिकमुत्सेधाङ्गुलशतं लब्धं, तत एकेनात्माङ्गुलेन किं लभ्यते ? राशित्रयस्थापना ।१२।१६८।१। अचान्त्येनैककेन गुणितो मध्यराशिस्तावानेव, तत आयेन राशिना विंशत्युत्तरशतेन भागे लब्धमेकमङ्गुल, स्थिता अष्टाचत्वारिंशत् , ततश्छेद्यच्छेदकराश्योश्चतुविशत्याऽपवर्त्तने लब्धौ द्वौ पञ्चभागौ । यन्मते तु भगवानष्टोत्तरशताङ्गुलः, खहस्तेन सार्द्धहस्तचतुष्टयत्वात् , तन्मते भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं पञ्च च नवभागाः१५ । भागहारस्त्रैराशिकं वा प्राग्वत् द्वादशभिस्त्वपवर्तना। तदेवमाद्यमतमपेक्ष्य उत्सेधाङ्गुलाद् भगवदात्माङ्गुलं द्विगुणमित्युक्तं, प्रभूतमत्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयात् ॥ २४८॥ अथ जीवानां योनिसंख्यां गाथाद्वयेनाह
MAXXXSEX
॥११२॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org
C

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292