Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ संग्रहणी- वृत्तिः ॥९२॥ ACADEMOCCASEX जघन्यावन्तर्मुहूर्ताङ्गुलासङ्खयेयभागौ लघू द्रष्टव्यौ । संमूर्छिममनुष्याश्च अर्द्धतृतीयद्वीपसमुद्रेषु गर्भजमनुष्याणामे- वोचारप्रस्रवणश्लेष्मसिद्धानवान्तपित्तशुक्रशोणितमृतकलेवरेषु स्त्रीपुंससंयोगेषु नगरनिर्द्धमनेषु सर्वेषु वाऽशुचिस्थानेषु संमूर्च्छन्ति । एते च 'असन्नीमिच्छादिट्टी, सबाहिं पजत्तीहिं अपजत्तगा चेव कालं करेंति' । विशेषश्चात्र-वैक्रियशरीरं नराणां पर्याप्तसङ्ख्यातायुगर्भजानामेव, तच्च 'जहन्नेणं अंगुलस्स संखेजइभाग, उक्कोसेणं साइरेगं जोअणसयसहस्सं (आहारकं तु) इडिपत्तपमत्तसंजयाणं समचउरंससंठा(णा)णं, जहन्नेणं देसूणा उक्कोसेणं पडिपुन्ना रयणी' तैजसकार्मणे सर्वसंसारिणां, ते च यस्य यदौदारिकादि सम्भवति तस्य तद्रूपे, अन्यत्र समुद्घातात् ॥ १९७ ॥ उक्ते नराणां स्थित्यवगाहने, अथैषामैवोपपातोद्वर्तनयोविरहकालमेकसमयसङ्ख्यां चाह बारसमुहुत्त गब्भे, इयरे चउवीस विरहु उक्कोसो। जम्ममरणेसु समओ, जहन्नसंखा सुरसमाणा ॥ १९८॥ व्याख्या-जन्ममरणयोः-उपपातोद्वर्तनयोः सम्बन्धी प्रत्येकं विरहः-अन्तरकाल उत्कृष्टो 'गर्भ'त्ति गर्भजनरवियो द्वादश मुहूर्ताः, 'इयरे'त्ति संमूछिमनरविषयश्चतुर्विंशतिर्मुहूर्ता, जघन्यतस्तूभयत्रापि समयः। सङ्ख्या पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरसमाना, यथा-'इगदुतिसंखमसंखा, इगसमए हुंति अ ACCREASONAL 3॥९॥ wain Education intamational For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292