Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education in
|ञ्चाशत्सहस्राः कोट्यः ॥ १० ॥ ( ७०५६०००००००००० ) ॥ २९८ ॥ अथ संमूच्छिमपञ्चेन्द्रियस्थलचरादीनां स्थितिमाह
संमुच्छपणिंदिअथलखहयरुरगभुअगजिट्ठठिइ कमसो ।
वाससहस्सा चुलसी बिसत्तरी तिपण बायाला ॥ २१९ ॥
व्याख्या—संमूर्छिमपञ्चेन्द्रिया ये स्थलचरा - गवादयः, खेचराः - पक्षिणो बलाकादयः, उरगाः - सर्पादयः, भुजगाव- गोधादयः, तेषां ज्येष्ठा स्थितिः क्रमाच्चतुरशीतिः, द्वासप्ततिः, त्रिपञ्चाशत्, द्विचत्वारिंशच्च वर्षसहस्राः ॥ २१९ ॥ उक्ता सर्वतिरश्चामुत्कृष्टा स्थितिः, अथैतस्या भवस्थितिरूपतां दर्शयन् स्थितिसाम्यादेषामेव कायस्थितिमाह - एसा पुढवाणं भवट्टिई संपयं तु कायठिई ।
चउ एगिंदिसु नेआ, ओसप्पिणिओ असंखेज्जा ॥ २२० ॥
व्याख्या - एषा - अनन्तरा पृथिव्यादीनां भवस्थितिरायुष्करूपा उक्तेति शेषः । साम्प्रतं पुनरेषामेव कायस्थितिः
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292