Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी- यामाद्ये प्रतरे आवलिकागता नरकावासाः, द्वितीये तु प्रतरेऽनेनैव प्रकारेणागता आवलिकाप्रविष्टा नरकावासास्त्रीणि
शतान्येकाशीत्यधिकानि ३८१, एवं यावदेकोनपञ्चाशत्तमेऽप्रतिष्ठानोपलक्षिते प्रतरे एकस्यां दिशिएको नरकावासः, सोऽष्टभिर्गुणितोऽष्टौ चतुःपातने इन्द्रकप्रक्षेपे च जाताः पञ्च, एतावन्तस्तत्रावलिकानरकावासाः ॥१७६॥ साम्प्रतं ५ समस्तपृथ्वीष्वेकैकस्यां वा पृथिव्यामावलिकाप्रविष्टनरकावाससंख्याज्ञानाय करणं विवक्षुः पादोनां गाथामाह
पढमो मुहमंतिमो हवइ भूमी । मुहभूमिसमासद्धं, पयरगुणं होइ सबधणं ॥ १७७ ॥ व्याख्या-प्रथमः-सीमन्तकनरकेन्द्रकोपलक्षितः प्रथमप्रतरगतो नरकावाससमूहस्त्रीणि शतान्येकोननवत्यधिकानि ६ ३८९ मुखं, अन्तिमः-एकोनपञ्चाशत्तमप्रतरगतः पञ्चसङ्ख्यो नरकावाससमुदायो भूमिः, तयोः समासः-एकत्र | मीलनं त्रीणि शतानि चतुर्णवत्यधिकानि ३९४, तस्याई सप्तनवतिशतं १९७, तत्प्रतररेकोनपञ्चाशत्सवयर्गुण्यते जातानि षण्णवतिशतानि त्रिपञ्चाशदधिकानि ९६५३, एतावन्तः सर्वासु पृथ्वीष्वावलिकाप्रविष्टा नरकावासाः, शेषाख्यशीतिर्लक्षाः नवतिः सहस्रास्त्रीणि शतानि सप्तचत्वारिंशदधिकानि पुष्पावकीर्णाः ८३९०३४७ ॥ १७७॥ एतदेवाह
छन्नवई सय तिपन्ना, सत्तसु पुढवीसु आवलीनरया ।
॥८३॥
lain Education in
For Privale & Personal use only
Diww.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292