Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयकथा। " कंठस्थः कालकूटोपि शंभो किमपि नाकरोत् । सोपि प्रबाध्यते स्त्रीभिः स्त्रियो हि विषमं विषम् ॥” श्रेष्ठिनाऽभाणि-भो, मम गृहे ब्राह्मणपुत्री तिष्ठति तां त्वं विवाहय । श्रावकं ज्ञात्वा तव ददामि । श्रेष्ठिवचनं श्रुत्वा तेनोक्तं-विवाहेन संसारपातो भवति । अत एव विवाहेन प्रयोजनं नास्ति । अन्यच स्त्रीसंगमेन मयाऽभ्यस्तं शास्त्रमपि गच्छति । तथा चोक्तम्----- " श्याञ्जनतंत्राणि मंत्रयन्त्राण्यनेकधा । व्यर्थीभवन्ति सर्वाणि वनिताराधनं प्रति ॥" ततः श्रेष्ठिना महताऽग्रहेण विवाहितः । विवाहानन्तरं करकंकणसहितो रुद्रदत्तः कितवस्थानं गतः । कितवानामग्रे भणितं-मया या प्रतिज्ञा कृता सा परिपूर्णा जाता । इति श्रुत्वा तैः प्रशंसितो रुद्रदत्तः । ततस्तस्य पूर्वभार्या वसुमित्रा-कुट्टिन्याः पुत्री कामलता वेश्या, तस्या गृहे पुनरपि संस्थितः । रुद्रदत्तस्य वृत्तान्तं श्रुत्वा दृष्ट्वा च विलक्षीभूत्वा सोमा भणति-अहो, मम कर्मणां स्वभावोयं यदुपार्जितं तत् कथं गच्छति । श्रेष्ठिना भणितं-भो पुत्रि, विरोधं मा कुरु कलियुगस्वभावोयं । तथा चोक्तम् "शशिनि खलु कलङ्कः कंटकाः पद्मनाले उदधिजलमपेयं पंडिते निर्धनत्यम् । दयितजनवियोगो दुर्भगत्वं सुरूपे धनपतिकृपणत्वं रत्नदोषे कृतान्तं ॥" For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264