Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व कौमुद्यां
धर्माणां मध्ये बौद्धधर्म एव धर्मो नान्यः । पद्मश्रियोक्तं हे पद्मसंघ, सन्मार्ग परित्यज्य नीचमार्ग कथं मम मनः प्रवर्तते । तथा चोक्तम्
." वनेपि सिंहा मृगमांसभक्षकाः
बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता
न नोंचकर्माणि समाचरन्ति ॥"
अन्यच्च
" अद्यापि रक्षति हरः किल कालकूटं ___कूर्मों बिभर्ति धरिणीं खलु पृष्ठभागे । अंभोनिधिर्वहति दुःसहवाडवाग्निमंगीकृतं सुकृतिनः परिपालयन्ति ॥"
तथा च
"निःसौभाग्यो भवेन्नित्यं धनधान्यादिवर्जितः। भीतमूर्तिः सदा दुःखी व्रतहीनश्च मानवः ॥" आत्मना स्वहितमाचरणीयं
किं करिष्यति जनो बहुजल्पः । विद्यते न हि कश्चिदुपायः
सर्वलोकपरितोषकरो यः॥
तत्पद्मश्रीवचनं श्रुत्वा पद्मसंघः स्वगृहं गतः । एकदा पद्मश्रीपिता वृषभदासो मृत्वा स्वर्ग गतः । दुःखेन पद्मश्री
For Private And Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264