SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व कौमुद्यां धर्माणां मध्ये बौद्धधर्म एव धर्मो नान्यः । पद्मश्रियोक्तं हे पद्मसंघ, सन्मार्ग परित्यज्य नीचमार्ग कथं मम मनः प्रवर्तते । तथा चोक्तम् ." वनेपि सिंहा मृगमांसभक्षकाः बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नोंचकर्माणि समाचरन्ति ॥" अन्यच्च " अद्यापि रक्षति हरः किल कालकूटं ___कूर्मों बिभर्ति धरिणीं खलु पृष्ठभागे । अंभोनिधिर्वहति दुःसहवाडवाग्निमंगीकृतं सुकृतिनः परिपालयन्ति ॥" तथा च "निःसौभाग्यो भवेन्नित्यं धनधान्यादिवर्जितः। भीतमूर्तिः सदा दुःखी व्रतहीनश्च मानवः ॥" आत्मना स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः । विद्यते न हि कश्चिदुपायः सर्वलोकपरितोषकरो यः॥ तत्पद्मश्रीवचनं श्रुत्वा पद्मसंघः स्वगृहं गतः । एकदा पद्मश्रीपिता वृषभदासो मृत्वा स्वर्ग गतः । दुःखेन पद्मश्री For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy