SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .८१ मानीतः । भोजनसमये स बुद्धदासो भोजनं न करोति । वृषभदासेनोक्तं- भो बुद्धदास, किमर्थं भोजनं न करोषि ? तेनोक्तं- यदि मम पुत्राय स्वकीयां पुत्रीं ददाति चेत् तदा भुज्यते नान्यथा । उक्तं च ---- www.kobatirth.org वृषभदासेनोक्तम् - अहो, सुहृदो येषां गृह आगच्छन्ति ते धन्या, अत एव वयं धन्याः । अवश्यं दास्यामि पुत्रीं । ततः शुभदिने विवाहो जातः । ततः पद्मश्रियं गृहीत्वा बुद्धसिंहः स्वगृहं गतः । पुनरपि बुद्धभक्तौ जातौ । तत् सर्वं दृष्ट्वा श्रुत्वा च वृषभदासश्रेष्ठी विखिन्नो भूत्वा वदत्यहो, गूढप्रपञ्चं कोपि न जानाति । पुनश्च - 66 षष्ठकथा । 66 ' सुगुप्तस्यापि दंभस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ।” पुनश्च - Acharya Shri Kailassagarsuri Gyanmandir मायामविश्वासविलासमन्दिरां दुराशयो यः कुरुते धनाशया । सोनर्थसारं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिवन् ॥ " “ प्राणान्तेपि न भङ्क्तव्यं गुरुसाक्षिश्रुतं व्रतम् । व्रतभङ्गो हि दुःखाय प्राणा जन्मनि जन्मनि ॥” इत्येवं निरूप्य वृषभदासः श्रेष्ठी तूष्णीं स्थितः । एकदा बुद्धदासस्य यो गुरुः पद्मसंघस्तेन पद्मश्रियं प्रति भणितं - भो पुत्र, सर्व ६ For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy