SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० सम्यक्त्व-कौमुद्यां मूर्खोयं सर्वमपि सुसाध्यं न तु मूर्खचित्तं । तथा चोक्तम् — www.kobatirth.org "" “ प्रसह्यमणिमुद्धरेन्मकरवक्वदंष्ट्रांकुरा - त्समुद्रमपि संतरेत्प्रचलदुर्मिमालाकुलम् । भुजंगमपि कोपितं शिरसि पुष्पवदाधारयेन तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ " यो यस्य स्वभावस्तं स शतैरपि शिक्षावचनैर्न त्यजति । पित्रोक्तं - भो पुत्र, स्थिरी भव । तत्कार्य क्रमेण करिष्यामि । तथा चोक्तम् Acharya Shri Kailassagarsuri Gyanmandir (( क्रमेण भूमिः सलिलेन भिद्यते क्रमेण कार्य विनयेन सिद्धयति । क्रमेण शत्रुः कपटेन हन्यते तथा च क्रमेण मोक्षः सुकृतेन गम्यते ॥ " I इत्येवं निरूप्य महता प्रपञ्चेन पितृपुत्रौ जैनौ जातौ । तयोजैनत्वं दृष्टा वृषभदासश्रेष्ठी महासंतुष्टो भूत्वा भणति - अहो, एतौ धन्यौ, मिथ्यात्वं परित्यज्य सन्मार्गे लग्नौ । इति बुद्धदोसन सह महती मैत्री जाता । " ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ " एकदा तेन वृषभदासश्रेष्ठिना बुद्धदासः स्वगृहे भोजनार्थ For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy