________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठकथा ।
पद्मश्रीर्महारूपवती । तस्मिन्नेव नगरेऽपरश्रेष्ठी बुद्धदासो बौद्धधर्ममध्ये प्रसिद्धदाता । भार्या बुद्धदासी । पुत्रो बुद्धसिंहः । स बुद्धसिंहो निजमित्रकामदेवेन सहैकदा कोलाहलेन जिनचैत्यालये गतः । तत्र देवपूजां कुर्वती महारूपवती पद्मश्रीस्तेन बुद्धसिंहेन दृष्टा । श्यामा सा रूपयौवनसम्पन्ना, मधुरवाक्, कुंभस्तनी, बिम्बोष्ठी, चन्द्रवदना च । एवं विधं पद्मश्रीरूपमवलोक्य नीचः कामान्धो जातः । महता कष्टेन निजगृहं गत्वा शय्योपरि पतितः । चिन्ताप्रपन्नं पुत्रं दृष्ट्वा मात्रा भणितं -रे पुत्र, केन कारणेन तव भोजनादिकं न प्रतिभाति । महती चिन्ता विद्यते तव । कारणं कथय । लज्जां मुक्त्वा बुद्धसिंहनोक्तं - हे मातर्यदा वृषभदासश्रेष्ठिपुत्री पद्मश्रियमहं विवाहयिष्यामि तदा मम जीवितं नान्यथा । एवं श्रुत्वा बुद्धदास्या निजस्वामिनाग्रे पुत्रवृतान्तं सर्वमपि निरूपितं । पित्रागत्य भणितं-रे पुत्र, मद्यमांसाहारिणोऽस्मान् स वृषभदास चांडालवत् पश्यति, तव कथं कन्यां प्रयच्छति । अत एव साध्यवस्तुविषये आग्रहः क्रियते नान्यत्र ।
अन्यच्च
“ ययोरेव समं शीलं ययेोरेव समं कुलम् । ययोरेव गुणैः साम्यं तयोर्मैत्री भवेद्ध्रुवम् ॥
77
७९
1
पुत्रेणोक्त - किं बहु जल्पनेन, तया विना न जीवामि । पित्रोक्त - महो, विषमं कामस्य माहात्म्यं । कामवह्निप्रदीपितोऽमृतसिञ्चनेनापि न शाम्यति ।
66
तावद्धत्ते प्रतिष्ठां परिहरति मनश्वापलं चैव ताव - तावसिद्धान्तसूत्रं स्फुरति हृदि परं विश्वतत्वेकदीपम् । क्षीणाकूपारवेलावलयविलसितैर्मानिनीनां कटाक्षै
र्यावन्नो हन्यमानं कलयति हृदयं दीर्घलोलायितानि ॥ "
For Private And Personal Use Only