________________
Shri Mahavir Jain Aradhana Kendra
७८
www.kobatirth.org
सम्यक्त्व-कौमुद्यां
"7
वैराग्यभर भावितान्तःकरणो भगदत्तः पठति स्म - जिनोक्तो धर्मः प्राणिनां हितं किं किं न करोति, यत उक्तं - " सोयं संसारसिंधौ निविडतरमहाकर्मकान्तारवह्निः । एवं धर्म एव सहायः । ततः स्वस्वपुत्राय राज्यं वितीर्य भवदत्तजितारिमंडिकादिभिः प्रवृज्या गृहीता । अन्येषां बहूनां जीवानां धर्मलाभो जातः । नागश्रिया भणितं हे स्वामिन्, सर्वमेतत् प्रत्यक्षेण दृष्टं, अतो मम धर्मे मतिर्दृढतरा जाता । मया सम्यक्त्वं गृहीतं । ततोर्हद्दासेनोक्त - मेतत् सत्यमतो रोचे, श्रद्दधामि, अन्याभिश्च तथैवाक्तं । ततः कुन्दलतयोक्तंसर्वमसत्यमतो न श्रद्दधामीति । राज्ञा मंत्रिणा च चिन्तितं दुष्टेयं । प्रभाते गर्दभं चढाय्यास्या निग्रहं करिष्यामो वयं । पुनरपि चौरेण विमृष्टं दुर्जनस्वभावोयं ।
यदुक्तम्-
Acharya Shri Kailassagarsuri Gyanmandir
"
न विना परिवादेन रमते दुर्जनो जनः ।
काकः सर्वरसान्भुक्त्वा विना मेध्यं न तृप्यति ॥ " इति पञ्चमी कथा ।
६- सम्यक्त्वमाप्तपद्मलता - कथा । ततोऽर्हद्दासः पद्मलतां पृच्छति - भो भायें, त्वमपि स्वसम्यक्त्वकारणं कथय । सा करैः संयोज्य कथयति -
अंगविषये चंपापुरे राजा धाडिवाहनः । राज्ञी पद्मावती । श्रेष्ठी वृषभदासो महासम्यग्दृष्टि समस्तगुणसम्पन्नः । भार्या पद्मावती । पुत्री
For Private And Personal Use Only