SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७८ www.kobatirth.org सम्यक्त्व-कौमुद्यां "7 वैराग्यभर भावितान्तःकरणो भगदत्तः पठति स्म - जिनोक्तो धर्मः प्राणिनां हितं किं किं न करोति, यत उक्तं - " सोयं संसारसिंधौ निविडतरमहाकर्मकान्तारवह्निः । एवं धर्म एव सहायः । ततः स्वस्वपुत्राय राज्यं वितीर्य भवदत्तजितारिमंडिकादिभिः प्रवृज्या गृहीता । अन्येषां बहूनां जीवानां धर्मलाभो जातः । नागश्रिया भणितं हे स्वामिन्, सर्वमेतत् प्रत्यक्षेण दृष्टं, अतो मम धर्मे मतिर्दृढतरा जाता । मया सम्यक्त्वं गृहीतं । ततोर्हद्दासेनोक्त - मेतत् सत्यमतो रोचे, श्रद्दधामि, अन्याभिश्च तथैवाक्तं । ततः कुन्दलतयोक्तंसर्वमसत्यमतो न श्रद्दधामीति । राज्ञा मंत्रिणा च चिन्तितं दुष्टेयं । प्रभाते गर्दभं चढाय्यास्या निग्रहं करिष्यामो वयं । पुनरपि चौरेण विमृष्टं दुर्जनस्वभावोयं । यदुक्तम्- Acharya Shri Kailassagarsuri Gyanmandir " न विना परिवादेन रमते दुर्जनो जनः । काकः सर्वरसान्भुक्त्वा विना मेध्यं न तृप्यति ॥ " इति पञ्चमी कथा । ६- सम्यक्त्वमाप्तपद्मलता - कथा । ततोऽर्हद्दासः पद्मलतां पृच्छति - भो भायें, त्वमपि स्वसम्यक्त्वकारणं कथय । सा करैः संयोज्य कथयति - अंगविषये चंपापुरे राजा धाडिवाहनः । राज्ञी पद्मावती । श्रेष्ठी वृषभदासो महासम्यग्दृष्टि समस्तगुणसम्पन्नः । भार्या पद्मावती । पुत्री For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy