Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
८०
सम्यक्त्व-कौमुद्यां
मूर्खोयं सर्वमपि सुसाध्यं न तु मूर्खचित्तं । तथा चोक्तम् —
www.kobatirth.org
""
“ प्रसह्यमणिमुद्धरेन्मकरवक्वदंष्ट्रांकुरा - त्समुद्रमपि संतरेत्प्रचलदुर्मिमालाकुलम् । भुजंगमपि कोपितं शिरसि पुष्पवदाधारयेन तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ "
यो यस्य स्वभावस्तं स शतैरपि शिक्षावचनैर्न त्यजति । पित्रोक्तं - भो पुत्र, स्थिरी भव । तत्कार्य क्रमेण करिष्यामि ।
तथा चोक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
(( क्रमेण भूमिः सलिलेन भिद्यते क्रमेण कार्य विनयेन सिद्धयति ।
क्रमेण शत्रुः कपटेन हन्यते
तथा च
क्रमेण मोक्षः सुकृतेन गम्यते ॥ "
I
इत्येवं निरूप्य महता प्रपञ्चेन पितृपुत्रौ जैनौ जातौ । तयोजैनत्वं दृष्टा वृषभदासश्रेष्ठी महासंतुष्टो भूत्वा भणति - अहो, एतौ धन्यौ, मिथ्यात्वं परित्यज्य सन्मार्गे लग्नौ । इति बुद्धदोसन सह महती मैत्री जाता ।
" ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ "
एकदा तेन वृषभदासश्रेष्ठिना बुद्धदासः स्वगृहे भोजनार्थ
For Private And Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264