Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
तथा चोक्तम्-
www.kobatirth.org
“ उडुगणपरिवारो नायकोप्यौषधीनाममृतमयशरीरः कान्तियुक्तोपि चन्द्रः । भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न धत्ते लघुत्वम् ॥ "
तथा चोक्तम्
सप्तमकथा ।
इत्येवं निरूप्य जिनालयं गतः । तत्र श्रुतसागरमुनिसमीपे धर्मश्रवणं कृत्वा सप्तव्यसननिवृत्तिं कृत्वा दर्शनपूर्वकं श्रावकत्रतं गृहीत्वा च श्रावको जातः । अपरमप्यज्ञातं फलभक्षणत्रतं गृहीतं । गुणिनां प्रसंगेन गुणहीना अपि गुणिनो भवन्ति ।
-
पुनश्च—
Acharya Shri Kailassagarsuri Gyanmandir
ततः सन्मार्गस्थमुमयं ज्ञात्वा महता गौरवेण स्वगृहमानीतः । तस्य बहुद्रव्यं दत्तम् ।
“ यान्ति न्यायप्रवत्तस्य तिर्यञ्चापि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चति ॥ "
पातितोपि कराघातैरुत्पतत्येव कंदुकः ।
प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः ॥
27
>
८९
एकदोज्जयिनीनगरान्सार्थवाहाः समागताः । तैः सन्मार्गस्थ -
I
मुमयं दृष्ट्वा प्रशंसितः । त्वं धन्योसि त्वमुत्तमसंगे उत्तमो जातोस, इत्येवमनेकधा स्तुतः । तथा चोक्तम्
“ संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
For Private And Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264