Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमकथा । मवतीति । ततः समुद्रदत्तमाकार्य भणितं राज्ञा-मो समुद्रदत्त, एनं दुष्टं स्वगृहान्निर्घाटय, नो चेदनेन सह तवाप्यभिमानहानिर्भविष्यति । तथा च "दुर्जनजनसंसर्गे साधुजनस्यापि दोषमायाति । दशमुखकृतापराधे जलधिगंभीरबन्धन प्राप्तः ।। सर्वथाऽनष्टनैकटयं विपदे व्रतशालिनाम् । वारिहारघटीपार्श्वे ताड्यते पश्य झल्लरी॥". स्वभार्या प्रति समुद्रदत्तो भणति-भो भायें, असौ झटिति निर्घाटनीयोन्यथा विरूपकं भवितुमर्हति । तथा चोक्तम् " उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् । चौरस्यार्थविभागं च सद्यो जानाति पण्डितः ।।" " त्यजेदेकं कुलस्यार्थे " इति। तथा च बहुभिर्न विरोद्धव्यं दुर्जयो हि महाजनः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥" ततो निजगृहान्निर्घाटित उमयः समुद्रदत्तेन । ततो माता दुःखिनी भूत्वा भणति । तथा च" जलनिधिपरतटगतमपि करतलमायाति यस्य भवितव्यम् । कस्तलमतमपि नश्यति यस्य च भवितव्यता नास्ति । " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264