SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमकथा । मवतीति । ततः समुद्रदत्तमाकार्य भणितं राज्ञा-मो समुद्रदत्त, एनं दुष्टं स्वगृहान्निर्घाटय, नो चेदनेन सह तवाप्यभिमानहानिर्भविष्यति । तथा च "दुर्जनजनसंसर्गे साधुजनस्यापि दोषमायाति । दशमुखकृतापराधे जलधिगंभीरबन्धन प्राप्तः ।। सर्वथाऽनष्टनैकटयं विपदे व्रतशालिनाम् । वारिहारघटीपार्श्वे ताड्यते पश्य झल्लरी॥". स्वभार्या प्रति समुद्रदत्तो भणति-भो भायें, असौ झटिति निर्घाटनीयोन्यथा विरूपकं भवितुमर्हति । तथा चोक्तम् " उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् । चौरस्यार्थविभागं च सद्यो जानाति पण्डितः ।।" " त्यजेदेकं कुलस्यार्थे " इति। तथा च बहुभिर्न विरोद्धव्यं दुर्जयो हि महाजनः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥" ततो निजगृहान्निर्घाटित उमयः समुद्रदत्तेन । ततो माता दुःखिनी भूत्वा भणति । तथा च" जलनिधिपरतटगतमपि करतलमायाति यस्य भवितव्यम् । कस्तलमतमपि नश्यति यस्य च भवितव्यता नास्ति । " For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy