SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तथा चोक्तम्- www.kobatirth.org “ उडुगणपरिवारो नायकोप्यौषधीनाममृतमयशरीरः कान्तियुक्तोपि चन्द्रः । भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न धत्ते लघुत्वम् ॥ " तथा चोक्तम् सप्तमकथा । इत्येवं निरूप्य जिनालयं गतः । तत्र श्रुतसागरमुनिसमीपे धर्मश्रवणं कृत्वा सप्तव्यसननिवृत्तिं कृत्वा दर्शनपूर्वकं श्रावकत्रतं गृहीत्वा च श्रावको जातः । अपरमप्यज्ञातं फलभक्षणत्रतं गृहीतं । गुणिनां प्रसंगेन गुणहीना अपि गुणिनो भवन्ति । - पुनश्च— Acharya Shri Kailassagarsuri Gyanmandir ततः सन्मार्गस्थमुमयं ज्ञात्वा महता गौरवेण स्वगृहमानीतः । तस्य बहुद्रव्यं दत्तम् । “ यान्ति न्यायप्रवत्तस्य तिर्यञ्चापि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चति ॥ " पातितोपि कराघातैरुत्पतत्येव कंदुकः । प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः ॥ 27 > ८९ एकदोज्जयिनीनगरान्सार्थवाहाः समागताः । तैः सन्मार्गस्थ - I मुमयं दृष्ट्वा प्रशंसितः । त्वं धन्योसि त्वमुत्तमसंगे उत्तमो जातोस, इत्येवमनेकधा स्तुतः । तथा चोक्तम् “ संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy