Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७८
www.kobatirth.org
सम्यक्त्व-कौमुद्यां
"7
वैराग्यभर भावितान्तःकरणो भगदत्तः पठति स्म - जिनोक्तो धर्मः प्राणिनां हितं किं किं न करोति, यत उक्तं - " सोयं संसारसिंधौ निविडतरमहाकर्मकान्तारवह्निः । एवं धर्म एव सहायः । ततः स्वस्वपुत्राय राज्यं वितीर्य भवदत्तजितारिमंडिकादिभिः प्रवृज्या गृहीता । अन्येषां बहूनां जीवानां धर्मलाभो जातः । नागश्रिया भणितं हे स्वामिन्, सर्वमेतत् प्रत्यक्षेण दृष्टं, अतो मम धर्मे मतिर्दृढतरा जाता । मया सम्यक्त्वं गृहीतं । ततोर्हद्दासेनोक्त - मेतत् सत्यमतो रोचे, श्रद्दधामि, अन्याभिश्च तथैवाक्तं । ततः कुन्दलतयोक्तंसर्वमसत्यमतो न श्रद्दधामीति । राज्ञा मंत्रिणा च चिन्तितं दुष्टेयं । प्रभाते गर्दभं चढाय्यास्या निग्रहं करिष्यामो वयं । पुनरपि चौरेण विमृष्टं दुर्जनस्वभावोयं ।
यदुक्तम्-
Acharya Shri Kailassagarsuri Gyanmandir
"
न विना परिवादेन रमते दुर्जनो जनः ।
काकः सर्वरसान्भुक्त्वा विना मेध्यं न तृप्यति ॥ " इति पञ्चमी कथा ।
६- सम्यक्त्वमाप्तपद्मलता - कथा । ततोऽर्हद्दासः पद्मलतां पृच्छति - भो भायें, त्वमपि स्वसम्यक्त्वकारणं कथय । सा करैः संयोज्य कथयति -
अंगविषये चंपापुरे राजा धाडिवाहनः । राज्ञी पद्मावती । श्रेष्ठी वृषभदासो महासम्यग्दृष्टि समस्तगुणसम्पन्नः । भार्या पद्मावती । पुत्री
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264