Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 234
________________ Shri Mahavir Jain Aradhana Kendra .८१ मानीतः । भोजनसमये स बुद्धदासो भोजनं न करोति । वृषभदासेनोक्तं- भो बुद्धदास, किमर्थं भोजनं न करोषि ? तेनोक्तं- यदि मम पुत्राय स्वकीयां पुत्रीं ददाति चेत् तदा भुज्यते नान्यथा । उक्तं च ---- www.kobatirth.org वृषभदासेनोक्तम् - अहो, सुहृदो येषां गृह आगच्छन्ति ते धन्या, अत एव वयं धन्याः । अवश्यं दास्यामि पुत्रीं । ततः शुभदिने विवाहो जातः । ततः पद्मश्रियं गृहीत्वा बुद्धसिंहः स्वगृहं गतः । पुनरपि बुद्धभक्तौ जातौ । तत् सर्वं दृष्ट्वा श्रुत्वा च वृषभदासश्रेष्ठी विखिन्नो भूत्वा वदत्यहो, गूढप्रपञ्चं कोपि न जानाति । पुनश्च - 66 षष्ठकथा । 66 ' सुगुप्तस्यापि दंभस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ।” पुनश्च - Acharya Shri Kailassagarsuri Gyanmandir मायामविश्वासविलासमन्दिरां दुराशयो यः कुरुते धनाशया । सोनर्थसारं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिवन् ॥ " “ प्राणान्तेपि न भङ्क्तव्यं गुरुसाक्षिश्रुतं व्रतम् । व्रतभङ्गो हि दुःखाय प्राणा जन्मनि जन्मनि ॥” इत्येवं निरूप्य वृषभदासः श्रेष्ठी तूष्णीं स्थितः । एकदा बुद्धदासस्य यो गुरुः पद्मसंघस्तेन पद्मश्रियं प्रति भणितं - भो पुत्र, सर्व ६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264